| BhPr, 2, 3, 189.2 |
| khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // | Kontext |
| RArṇ, 12, 275.1 |
| uṣṇodapācitān khādet kulatthān kṣīrapo bhavet / | Kontext |
| RArṇ, 12, 312.2 |
| kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 372.1 |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Kontext |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Kontext |
| RCint, 8, 213.1 |
| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Kontext |
| RCint, 8, 244.2 |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext |
| RCint, 8, 272.1 |
| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Kontext |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext |
| RMañj, 6, 175.2 |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Kontext |
| RMañj, 6, 183.2 |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Kontext |
| RMañj, 6, 205.0 |
| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Kontext |
| RMañj, 6, 269.1 |
| niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / | Kontext |
| RMañj, 6, 316.2 |
| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Kontext |
| RMañj, 6, 329.2 |
| māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // | Kontext |
| RMañj, 6, 337.1 |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Kontext |
| RMañj, 6, 339.2 |
| niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // | Kontext |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Kontext |
| ŚdhSaṃh, 2, 12, 224.1 |
| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext |
| ŚdhSaṃh, 2, 12, 226.1 |
| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Kontext |
| ŚdhSaṃh, 2, 12, 273.2 |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Kontext |