| ÅK, 1, 26, 50.2 |
| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext |
| ÅK, 1, 26, 177.2 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| BhPr, 2, 3, 7.2 |
| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Kontext |
| BhPr, 2, 3, 13.2 |
| vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // | Kontext |
| BhPr, 2, 3, 16.2 |
| saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ // | Kontext |
| BhPr, 2, 3, 29.1 |
| yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / | Kontext |
| BhPr, 2, 3, 31.1 |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 92.2 |
| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Kontext |
| BhPr, 2, 3, 93.2 |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Kontext |
| BhPr, 2, 3, 117.3 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Kontext |
| BhPr, 2, 3, 213.1 |
| tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / | Kontext |
| RAdhy, 1, 265.2 |
| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Kontext |
| RAdhy, 1, 268.2 |
| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // | Kontext |
| RAdhy, 1, 289.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext |
| RAdhy, 1, 290.2 |
| vastramṛdbhirnavīnābhirdātavyāni puṭāni ca // | Kontext |
| RAdhy, 1, 293.2 |
| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext |
| RAdhy, 1, 294.2 |
| kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // | Kontext |
| RAdhy, 1, 331.2 |
| nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // | Kontext |
| RAdhy, 1, 341.2 |
| dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam // | Kontext |
| RAdhy, 1, 344.1 |
| pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ / | Kontext |
| RAdhy, 1, 372.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // | Kontext |
| RArṇ, 1, 46.2 |
| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Kontext |
| RArṇ, 11, 6.1 |
| dinamekaṃ rasendrasya yo dadāti hutāśanam / | Kontext |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Kontext |
| RArṇ, 11, 173.3 |
| dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // | Kontext |
| RArṇ, 11, 212.2 |
| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 12, 101.2 |
| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // | Kontext |
| RArṇ, 12, 106.2 |
| gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // | Kontext |
| RArṇ, 12, 107.2 |
| krauñcapādodare dattvā tato dadyāt puṭatrayam // | Kontext |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Kontext |
| RArṇ, 13, 21.2 |
| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 14, 80.1 |
| puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam / | Kontext |
| RArṇ, 14, 118.1 |
| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Kontext |
| RArṇ, 14, 123.1 |
| vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / | Kontext |
| RArṇ, 14, 131.1 |
| āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa / | Kontext |
| RArṇ, 14, 135.1 |
| āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / | Kontext |
| RArṇ, 15, 42.2 |
| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Kontext |
| RArṇ, 15, 128.1 |
| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Kontext |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 170.2 |
| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // | Kontext |
| RArṇ, 16, 31.2 |
| āraṇyagomayenaiva puṭān dadyāccaturdaśa // | Kontext |
| RArṇ, 16, 72.1 |
| anena kramayogeṇa śataṃ dadyāt puṭāni ca / | Kontext |
| RArṇ, 17, 61.1 |
| dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ / | Kontext |
| RArṇ, 17, 103.2 |
| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 6, 82.2 |
| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext |
| RArṇ, 6, 115.2 |
| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 7, 77.2 |
| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Kontext |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 130.1 |
| punarlepaṃ tato dadyāt paricchinnārasena tu / | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 3, 26.2 |
| upariṣṭātpuṭe datte jale patati pāradaḥ // | Kontext |
| RCint, 3, 34.1 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Kontext |
| RCint, 3, 147.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext |
| RCint, 3, 173.1 |
| tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ / | Kontext |
| RCint, 4, 20.1 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / | Kontext |
| RCint, 4, 26.1 |
| dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / | Kontext |
| RCint, 4, 28.2 |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 6, 26.1 |
| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Kontext |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext |
| RCint, 8, 39.2 |
| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Kontext |
| RCint, 8, 69.2 |
| puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // | Kontext |
| RCint, 8, 121.2 |
| vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // | Kontext |
| RCint, 8, 134.2 |
| prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // | Kontext |
| RCūM, 14, 136.2 |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Kontext |
| RCūM, 5, 32.2 |
| puṭamaucityayogena dīyate tannigadyate // | Kontext |
| RCūM, 5, 50.2 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext |
| RCūM, 5, 125.3 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RCūM, 5, 155.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Kontext |
| RCūM, 5, 162.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext |
| RHT, 15, 6.2 |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Kontext |
| RHT, 15, 7.1 |
| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Kontext |
| RHT, 18, 6.1 |
| dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / | Kontext |
| RHT, 18, 11.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext |
| RHT, 18, 71.2 |
| ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // | Kontext |
| RKDh, 1, 1, 97.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext |
| RKDh, 1, 1, 194.2 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RMañj, 2, 17.1 |
| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / | Kontext |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Kontext |
| RMañj, 3, 47.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext |
| RMañj, 3, 50.2 |
| dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // | Kontext |
| RMañj, 3, 53.1 |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext |
| RMañj, 5, 6.1 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Kontext |
| RMañj, 5, 10.2 |
| uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // | Kontext |
| RMañj, 6, 118.2 |
| bhāvanā tatra dātavyā gajapippalikāmbunā // | Kontext |
| RMañj, 6, 228.1 |
| khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / | Kontext |
| RPSudh, 10, 51.2 |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext |
| RPSudh, 2, 16.1 |
| paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat / | Kontext |
| RPSudh, 2, 69.1 |
| tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca / | Kontext |
| RPSudh, 4, 10.2 |
| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // | Kontext |
| RPSudh, 5, 17.1 |
| ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā / | Kontext |
| RPSudh, 5, 19.1 |
| puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / | Kontext |
| RPSudh, 6, 36.1 |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, R.kh., 6, 12.1 |
| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Kontext |
| RRÅ, R.kh., 6, 14.2 |
| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Kontext |
| RRÅ, R.kh., 7, 5.1 |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext |
| RRÅ, R.kh., 7, 15.0 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RRÅ, R.kh., 8, 18.2 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Kontext |
| RRÅ, R.kh., 8, 89.1 |
| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Kontext |
| RRÅ, R.kh., 9, 24.2 |
| dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // | Kontext |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 11, 30.3 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 12, 77.2 |
| eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 14, 50.1 |
| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 14, 51.2 |
| mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // | Kontext |
| RRÅ, V.kh., 15, 24.1 |
| samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai / | Kontext |
| RRÅ, V.kh., 15, 48.1 |
| kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 15, 119.1 |
| garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / | Kontext |
| RRÅ, V.kh., 16, 70.3 |
| pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 20, 14.0 |
| tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 3, 101.1 |
| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 3, 121.2 |
| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 12.2 |
| deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Kontext |
| RRÅ, V.kh., 4, 84.2 |
| evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 106.2 |
| pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 4, 114.1 |
| āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa / | Kontext |
| RRÅ, V.kh., 4, 125.2 |
| pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // | Kontext |
| RRÅ, V.kh., 4, 149.2 |
| evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 5, 26.2 |
| pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 5, 30.2 |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 6, 8.2 |
| ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 41.1 |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 70.1 |
| nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 7, 95.1 |
| pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / | Kontext |
| RRÅ, V.kh., 7, 108.2 |
| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // | Kontext |
| RRÅ, V.kh., 7, 109.2 |
| deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 8, 71.0 |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 112.1 |
| vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / | Kontext |
| RRÅ, V.kh., 9, 38.2 |
| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // | Kontext |
| RRÅ, V.kh., 9, 50.1 |
| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 9, 91.2 |
| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 9, 106.1 |
| pūrvavatkramayogena puṭāndadyāccaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 111.2 |
| gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // | Kontext |
| RRS, 10, 30.3 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RRS, 10, 64.2 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext |
| RRS, 3, 79.1 |
| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Kontext |
| RRS, 5, 159.2 |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Kontext |
| RRS, 9, 55.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext |
| RSK, 2, 31.2 |
| kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 6.2 |
| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Kontext |
| ŚdhSaṃh, 2, 11, 12.2 |
| vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 15.1 |
| saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 19.1 |
| evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam / | Kontext |
| ŚdhSaṃh, 2, 11, 19.2 |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Kontext |
| ŚdhSaṃh, 2, 11, 44.2 |
| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 45.2 |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 59.2 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| ŚdhSaṃh, 2, 11, 63.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 67.2 |
| tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 11.1 |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 28.1 |
| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 37.2 |
| mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 51.2 |
| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 92.1 |
| mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / | Kontext |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 122.1 |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 236.2 |
| dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // | Kontext |