| RArṇ, 11, 159.2 | |
| jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ // | Kontext | 
| RArṇ, 14, 35.2 | |
| icchayā kurute sṛṣṭimicchayā saṃharejjagat // | Kontext | 
| RCint, 8, 93.2 | |
| jagatāmupakārāya durnāmārirayaṃ dhruvam // | Kontext | 
| RRÅ, V.kh., 1, 1.2 | |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext | 
| RRÅ, V.kh., 17, 73.2 | |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |