| RājNigh, 13, 1.2 | 
	| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Kontext | 
	| RājNigh, 13, 43.1 | 
	| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / | Kontext | 
	| RCūM, 14, 77.1 | 
	| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext | 
	| RCūM, 14, 77.2 | 
	| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // | Kontext | 
	| RCūM, 14, 78.2 | 
	| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / | Kontext | 
	| RCūM, 14, 78.3 | 
	| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // | Kontext | 
	| RCūM, 14, 79.1 | 
	| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext | 
	| RCūM, 14, 96.2 | 
	| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext | 
	| RCūM, 5, 34.2 | 
	| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext | 
	| RMañj, 5, 55.1 | 
	| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / | Kontext | 
	| RMañj, 5, 68.1 | 
	| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext | 
	| RMañj, 5, 68.1 | 
	| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext | 
	| RMañj, 5, 71.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| RMañj, 5, 71.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| RPSudh, 4, 57.2 | 
	| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Kontext | 
	| RPSudh, 4, 65.1 | 
	| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Kontext | 
	| RRÅ, R.kh., 8, 1.2 | 
	| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext | 
	| RRÅ, R.kh., 9, 5.2 | 
	| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Kontext | 
	| RRÅ, R.kh., 9, 10.2 | 
	| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Kontext | 
	| RRÅ, R.kh., 9, 22.2 | 
	| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Kontext | 
	| RRÅ, R.kh., 9, 50.1 | 
	| kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / | Kontext | 
	| RRÅ, R.kh., 9, 57.1 | 
	| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / | Kontext | 
	| RRÅ, R.kh., 9, 66.2 | 
	| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Kontext | 
	| RRÅ, R.kh., 9, 66.2 | 
	| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Kontext | 
	| RRÅ, V.kh., 15, 123.2 | 
	| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // | Kontext | 
	| RRÅ, V.kh., 8, 108.1 | 
	| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Kontext | 
	| RRS, 5, 67.0 | 
	| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Kontext | 
	| RRS, 5, 68.0 | 
	| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // | Kontext | 
	| RRS, 5, 72.1 | 
	| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext | 
	| RRS, 5, 101.2 | 
	| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext | 
	| RRS, 5, 135.3 | 
	| kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // | Kontext | 
	| RRS, 5, 148.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Kontext | 
	| RRS, 5, 148.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Kontext | 
	| RRS, 5, 152.1 | 
	| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext | 
	| RRS, 5, 152.1 | 
	| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Kontext | 
	| RSK, 2, 34.1 | 
	| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Kontext | 
	| RSK, 2, 34.2 | 
	| mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate // | Kontext | 
	| RSK, 2, 38.1 | 
	| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext | 
	| RSK, 2, 51.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| RSK, 2, 51.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.1 | 
	| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Kontext |