| BhPr, 1, 8, 190.1 | 
	| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext | 
	| BhPr, 1, 8, 190.4 | 
	| hālāhalo brahmaputro viṣabhedā amī nava // | Kontext | 
	| BhPr, 2, 3, 229.1 | 
	| tālakasyaiva bhedo'sti manoguptaitadantaram / | Kontext | 
	| BhPr, 2, 3, 238.2 | 
	| nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // | Kontext | 
	| MPālNigh, 4, 64.2 | 
	| tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / | Kontext | 
	| RArṇ, 10, 9.0 | 
	| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Kontext | 
	| RArṇ, 6, 8.2 | 
	| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext | 
	| RCint, 4, 17.0 | 
	| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext | 
	| RCint, 7, 47.3 | 
	| saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // | Kontext | 
	| RCūM, 14, 44.1 | 
	| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Kontext | 
	| RPSudh, 1, 10.1 | 
	| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Kontext | 
	| RPSudh, 4, 21.2 | 
	| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // | Kontext | 
	| RPSudh, 5, 5.2 | 
	| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Kontext | 
	| RPSudh, 6, 30.1 | 
	| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Kontext | 
	| RSK, 2, 34.1 | 
	| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 19.1 | 
	| saurāṣṭrika iti proktā viṣabhedā amī nava / | Kontext |