| RAdhy, 1, 85.1 | |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext |
| RAdhy, 1, 281.1 | |
| bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / | Kontext |
| RCint, 8, 136.2 | |
| kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Kontext |
| RCūM, 15, 13.3 | |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext |
| RPSudh, 4, 86.1 | |
| kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak / | Kontext |