| BhPr, 1, 8, 100.2 | |
| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Kontext |
| RCint, 8, 151.2 | |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Kontext |
| RCūM, 15, 28.2 | |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext |
| RCūM, 16, 93.2 | |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext |
| RMañj, 1, 37.2 | |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Kontext |