| RArṇ, 6, 88.1 |
| anena siddhakalkena mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 6, 100.1 |
| anena siddhakalkena veṣṭitaṃ bṛhatīphale / | Kontext |
| RCint, 8, 178.1 |
| prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam / | Kontext |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
| RRÅ, V.kh., 10, 51.0 |
| piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // | Kontext |
| RRÅ, V.kh., 10, 76.3 |
| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Kontext |
| RRÅ, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext |
| RRÅ, V.kh., 19, 127.1 |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Kontext |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext |