| BhPr, 1, 8, 16.1 |
| dvitīyād apatannetrād aśrubindustu vāmakāt / | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RAdhy, 1, 428.1 |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext |
| RArṇ, 11, 174.2 |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Kontext |
| RArṇ, 12, 203.1 |
| bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / | Kontext |
| RArṇ, 12, 221.2 |
| mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // | Kontext |
| RArṇ, 12, 222.2 |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Kontext |
| RArṇ, 6, 56.2 |
| vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // | Kontext |
| RArṇ, 6, 66.1 |
| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Kontext |
| RArṇ, 6, 67.1 |
| bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / | Kontext |
| RArṇ, 7, 4.1 |
| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Kontext |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 209.1 |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Kontext |
| RKDh, 1, 1, 63.1 |
| pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Kontext |
| RPSudh, 4, 64.1 |
| tailabiṃdurjale kṣipto na cātiprasṛto bhavet / | Kontext |
| RRÅ, R.kh., 7, 29.1 |
| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Kontext |
| RRÅ, R.kh., 9, 2.1 |
| pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / | Kontext |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 129.1 |
| yatpātrādhyuṣite toye tailabindurna sarpati / | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |