| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext |
| RājNigh, 13, 58.2 |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Kontext |
| RCint, 8, 208.1 |
| nihanti sannipātotthān gadān ghorān sudāruṇān / | Kontext |
| RCint, 8, 208.2 |
| vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // | Kontext |
| RCint, 8, 210.1 |
| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RMañj, 6, 65.2 |
| viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // | Kontext |
| RMañj, 6, 144.3 |
| tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // | Kontext |
| RPSudh, 6, 47.3 |
| nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 119.2 |
| cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // | Kontext |