| BhPr, 1, 8, 50.0 | 
	| plīhānam amlapittaṃ ca yakṛccāpi śirorujam // | Kontext | 
	| RArṇ, 1, 3.2 | 
	| praṇamya śirasā devī pārvatī paripṛcchati // | Kontext | 
	| RArṇ, 12, 12.3 | 
	| arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RCint, 8, 212.2 | 
	| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Kontext | 
	| RCūM, 15, 23.2 | 
	| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Kontext | 
	| RMañj, 6, 129.1 | 
	| śiroroge karṇaroge netraroge vidhānataḥ / | Kontext | 
	| RPSudh, 1, 26.3 | 
	| mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // | Kontext |