| RArṇ, 1, 24.1 |
| madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ / | Kontext |
| RCint, 8, 215.1 |
| na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / | Kontext |
| RCūM, 10, 100.2 |
| vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / | Kontext |
| RPSudh, 6, 90.1 |
| nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut / | Kontext |
| RRS, 11, 106.2 |
| liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 11, 108.2 |
| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Kontext |