| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext |
| RAdhy, 1, 312.2 |
| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Kontext |
| RAdhy, 1, 357.1 |
| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Kontext |
| RAdhy, 1, 394.2 |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Kontext |
| RArṇ, 1, 35.1 |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Kontext |
| RArṇ, 1, 36.1 |
| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Kontext |
| RArṇ, 7, 51.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RArṇ, 7, 131.1 |
| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Kontext |
| RCint, 8, 219.2 |
| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Kontext |
| RCūM, 14, 5.2 |
| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RCūM, 5, 75.1 |
| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Kontext |
| RMañj, 3, 94.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RPSudh, 5, 66.2 |
| mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // | Kontext |
| RPSudh, 6, 39.2 |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext |
| RRÅ, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Kontext |
| ŚdhSaṃh, 2, 12, 128.2 |
| cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // | Kontext |