RAdhy, 1, 133.2 |
bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / | Kontext |
RAdhy, 1, 177.2 |
saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // | Kontext |
RAdhy, 1, 256.1 |
pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / | Kontext |
RAdhy, 1, 289.2 |
veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext |
RAdhy, 1, 291.1 |
ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ / | Kontext |
RAdhy, 1, 293.2 |
veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext |
RAdhy, 1, 346.1 |
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Kontext |
RAdhy, 1, 349.2 |
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Kontext |
RArṇ, 12, 203.2 |
te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Kontext |
RArṇ, 12, 308.2 |
madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
RArṇ, 13, 21.3 |
tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Kontext |
RArṇ, 14, 52.2 |
bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Kontext |
RArṇ, 15, 8.1 |
māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Kontext |
RArṇ, 15, 39.2 |
baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Kontext |
RArṇ, 15, 105.2 |
bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // | Kontext |
RArṇ, 15, 155.2 |
andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Kontext |
RArṇ, 15, 170.1 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
RArṇ, 15, 188.1 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
RArṇ, 15, 196.2 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
RArṇ, 16, 97.2 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
RArṇ, 16, 105.2 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
RArṇ, 4, 19.1 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
RArṇ, 4, 61.2 |
mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
RArṇ, 6, 22.2 |
koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Kontext |
RArṇ, 7, 4.1 |
ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Kontext |
RCūM, 10, 121.1 |
śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Kontext |
RPSudh, 5, 128.1 |
bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Kontext |
RRÃ…, R.kh., 9, 2.3 |
pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Kontext |
RRÃ…, V.kh., 17, 14.1 |
tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / | Kontext |
RRÃ…, V.kh., 17, 58.2 |
ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
RRÃ…, V.kh., 20, 83.2 |
mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext |
RRÃ…, V.kh., 20, 95.2 |
nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext |
RRÃ…, V.kh., 8, 10.2 |
ādāya drāvayed bhūmau pūrvatailena secayet // | Kontext |
RRS, 10, 30.3 |
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
RRS, 10, 57.1 |
yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Kontext |
RRS, 2, 153.1 |
śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Kontext |
RRS, 5, 95.2 |
pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |
RRS, 9, 30.1 |
karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Kontext |
RSK, 2, 36.2 |
pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |