| RAdhy, 1, 13.1 |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext |
| RAdhy, 1, 106.1 |
| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext |
| RAdhy, 1, 140.2 |
| rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // | Kontext |
| RAdhy, 1, 269.1 |
| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / | Kontext |
| RArṇ, 12, 262.3 |
| paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // | Kontext |
| RArṇ, 8, 1.3 |
| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Kontext |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext |
| RCint, 8, 147.1 |
| nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / | Kontext |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 14, 105.2 |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RCūM, 16, 30.2 |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext |
| RKDh, 1, 1, 111.5 |
| tadvadācchādanaṃ ramyaṃ somānalamihoditam // | Kontext |
| RPSudh, 2, 108.1 |
| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Kontext |
| RPSudh, 4, 4.2 |
| anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // | Kontext |
| RPSudh, 4, 118.1 |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Kontext |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext |
| RPSudh, 6, 27.2 |
| jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // | Kontext |
| RPSudh, 6, 56.1 |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext |
| RRÅ, R.kh., 3, 42.2 |
| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext |
| RRÅ, R.kh., 3, 43.2 |
| parīkṣā mārite sūte kartavyā ca yathoditā // | Kontext |
| RRÅ, R.kh., 5, 12.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext |
| RRÅ, V.kh., 4, 158.2 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam // | Kontext |
| RRÅ, V.kh., 8, 38.2 |
| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Kontext |
| RRS, 11, 129.1 |
| devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / | Kontext |
| RRS, 11, 130.3 |
| karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // | Kontext |
| RRS, 5, 118.1 |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ / | Kontext |
| RSK, 2, 36.2 |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |