| BhPr, 1, 8, 101.1 | 
	| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext | 
	| RArṇ, 6, 40.1 | 
	| bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / | Kontext | 
	| RArṇ, 6, 44.1 | 
	| bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye / | Kontext | 
	| RArṇ, 6, 45.2 | 
	| cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // | Kontext | 
	| RArṇ, 6, 48.1 | 
	| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext | 
	| RArṇ, 6, 54.1 | 
	| saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / | Kontext | 
	| RArṇ, 6, 59.1 | 
	| triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā / | Kontext | 
	| RājNigh, 13, 38.1 | 
	| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Kontext | 
	| RājNigh, 13, 39.1 | 
	| ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / | Kontext | 
	| RCūM, 14, 88.2 | 
	| cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Kontext | 
	| RCūM, 14, 91.1 | 
	| vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / | Kontext | 
	| RPSudh, 4, 58.1 | 
	| kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca / | Kontext | 
	| RPSudh, 4, 65.2 | 
	| koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // | Kontext | 
	| RRS, 5, 83.1 | 
	| bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / | Kontext | 
	| RRS, 5, 86.1 | 
	| bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā / | Kontext | 
	| RRS, 5, 88.0 | 
	| cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā // | Kontext | 
	| RRS, 5, 92.1 | 
	| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext | 
	| RSK, 2, 37.2 | 
	| cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // | Kontext |