| BhPr, 1, 8, 70.1 | 
	| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext | 
	| BhPr, 1, 8, 73.2 | 
	| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext | 
	| BhPr, 1, 8, 164.1 | 
	| dhanārthino janāḥ sarve ramante'sminnatīva yat / | Kontext | 
	| RAdhy, 1, 478.2 | 
	| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RArṇ, 12, 337.2 | 
	| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Kontext | 
	| RArṇ, 12, 368.2 | 
	| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // | Kontext | 
	| RājNigh, 13, 142.1 | 
	| dhanārthino janāḥ sarve ramante'sminnatīva yat / | Kontext | 
	| RCint, 8, 247.1 | 
	| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext | 
	| RCūM, 15, 13.3 | 
	| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext | 
	| RRÅ, V.kh., 1, 76.1 | 
	| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext | 
	| RRÅ, V.kh., 14, 106.2 | 
	| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext | 
	| RRÅ, V.kh., 17, 73.2 | 
	| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext | 
	| RRÅ, V.kh., 4, 1.3 | 
	| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext | 
	| RRÅ, V.kh., 4, 163.1 | 
	| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Kontext | 
	| RRÅ, V.kh., 6, 125.4 | 
	| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext | 
	| RRS, 11, 100.1 | 
	| jalūkā jāyate divyā rāmājanamanoharā / | Kontext |