| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext |
| BhPr, 1, 8, 164.1 |
| dhanārthino janāḥ sarve ramante'sminnatīva yat / | Kontext |
| RAdhy, 1, 478.2 |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext |
| RArṇ, 12, 337.2 |
| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Kontext |
| RArṇ, 12, 368.2 |
| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // | Kontext |
| RājNigh, 13, 142.1 |
| dhanārthino janāḥ sarve ramante'sminnatīva yat / | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCūM, 15, 13.3 |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÅ, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 4, 1.3 |
| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext |
| RRÅ, V.kh., 4, 163.1 |
| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Kontext |
| RRÅ, V.kh., 6, 125.4 |
| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext |
| RRS, 11, 100.1 |
| jalūkā jāyate divyā rāmājanamanoharā / | Kontext |