| BhPr, 2, 3, 251.1 | 
	| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Kontext | 
	| BhPr, 2, 3, 253.1 | 
	| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext | 
	| RArṇ, 15, 191.1 | 
	| viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Kontext | 
	| RArṇ, 17, 6.1 | 
	| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Kontext | 
	| RArṇ, 17, 7.1 | 
	| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Kontext | 
	| RArṇ, 17, 8.1 | 
	| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Kontext | 
	| RArṇ, 17, 11.1 | 
	| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Kontext | 
	| RArṇ, 17, 12.1 | 
	| viṣaṃ surendragopaśca rocanā guggulustathā / | Kontext | 
	| RArṇ, 17, 13.1 | 
	| śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 17, 36.1 | 
	| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext | 
	| RArṇ, 17, 37.1 | 
	| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RCint, 8, 248.1 | 
	| viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Kontext | 
	| RKDh, 1, 1, 220.2 | 
	| citrakaḥ karavīraśca sārivā kṣīriṇī viṣam // | Kontext | 
	| RMañj, 6, 133.0 | 
	| hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // | Kontext | 
	| RMañj, 6, 138.1 | 
	| daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 191.1 | 
	| ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Kontext | 
	| RMañj, 6, 203.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 276.1 | 
	| daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Kontext | 
	| RMañj, 6, 315.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext |