| RAdhy, 1, 11.1 |
| brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / | Kontext |
| RCint, 8, 266.1 |
| tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari / | Kontext |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
| RRS, 11, 127.2 |
| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Kontext |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |