| RArṇ, 12, 51.2 |
| samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // | Kontext |
| RArṇ, 12, 96.0 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 12, 131.2 |
| kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // | Kontext |
| RArṇ, 12, 140.2 |
| candrārkapattraṃ deveśi jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 188.3 |
| devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 268.2 |
| śulvaṃ ca jāyate hema taruṇādityavarcasam // | Kontext |
| RArṇ, 12, 341.2 |
| tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 68.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 14, 80.2 |
| tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 91.2 |
| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 139.0 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RArṇ, 15, 98.0 |
| tattāraṃ jāyate hema siddhayogeśvarīmatam // | Kontext |
| RArṇ, 15, 103.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RArṇ, 15, 104.3 |
| kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RArṇ, 16, 14.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 16, 33.2 |
| rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate // | Kontext |
| RArṇ, 16, 49.1 |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam / | Kontext |
| RArṇ, 16, 59.3 |
| andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // | Kontext |
| RArṇ, 16, 73.2 |
| tattāraṃ jāyate devi devābharaṇamuttamam // | Kontext |
| RArṇ, 17, 149.2 |
| jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // | Kontext |
| RArṇ, 17, 150.2 |
| jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // | Kontext |
| RArṇ, 17, 161.2 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RArṇ, 17, 163.3 |
| sarvadoṣavinirmuktaṃ jāyate hema śobhanam // | Kontext |
| RMañj, 3, 56.1 |
| śatadhā puṭitaṃ bhasma jāyate padmarāgavat / | Kontext |
| RMañj, 5, 43.1 |
| evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam / | Kontext |
| RPSudh, 1, 148.1 |
| dhūmasparśena jāyante dhātavo hemarūpyakau / | Kontext |
| RRÅ, V.kh., 12, 24.1 |
| tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 14, 52.3 |
| tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 14, 76.3 |
| caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 14, 95.2 |
| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 14, 105.3 |
| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 16, 74.0 |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 16, 89.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 16, 120.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 17, 21.2 |
| ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 123.2 |
| tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // | Kontext |
| RRÅ, V.kh., 18, 127.3 |
| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 132.1 |
| jāyante nātra saṃdehastatsvedasparśanādapi / | Kontext |
| RRÅ, V.kh., 18, 177.1 |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 18, 182.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 19, 37.2 |
| jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 62.1 |
| tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ / | Kontext |
| RRÅ, V.kh., 20, 69.2 |
| sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 20, 77.0 |
| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 20, 98.1 |
| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 20, 98.2 |
| tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // | Kontext |
| RRÅ, V.kh., 20, 104.2 |
| drutasya śatabhāgena tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 4, 100.2 |
| tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // | Kontext |
| RRÅ, V.kh., 4, 116.1 |
| jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / | Kontext |
| RRÅ, V.kh., 4, 162.2 |
| tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // | Kontext |
| RRÅ, V.kh., 5, 6.1 |
| jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / | Kontext |
| RRÅ, V.kh., 5, 13.2 |
| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Kontext |
| RRÅ, V.kh., 5, 52.1 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam / | Kontext |
| RRÅ, V.kh., 6, 52.1 |
| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 6, 62.1 |
| jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā / | Kontext |
| RRÅ, V.kh., 6, 72.1 |
| jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 6, 83.1 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 125.2 |
| jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / | Kontext |
| RRÅ, V.kh., 7, 32.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext |
| RRÅ, V.kh., 7, 78.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 7, 116.2 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 122.2 |
| jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // | Kontext |
| RRÅ, V.kh., 7, 126.2 |
| jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // | Kontext |
| RRÅ, V.kh., 8, 8.2 |
| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Kontext |
| RRÅ, V.kh., 8, 11.2 |
| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 29.1 |
| tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / | Kontext |
| RRÅ, V.kh., 8, 32.1 |
| triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam / | Kontext |
| RRÅ, V.kh., 8, 38.2 |
| tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 8, 44.2 |
| śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // | Kontext |
| RRÅ, V.kh., 8, 49.2 |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 71.0 |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 75.2 |
| tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 8, 112.2 |
| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 9, 28.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 9, 41.0 |
| jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 59.3 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 68.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 78.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 91.2 |
| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 9, 103.2 |
| ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // | Kontext |
| RRÅ, V.kh., 9, 113.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 9, 120.0 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| ŚdhSaṃh, 2, 11, 9.2 |
| evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate // | Kontext |