| ÅK, 2, 1, 50.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 1, 8, 33.1 |
| yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / | Kontext |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext |
| BhPr, 1, 8, 129.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 2, 3, 195.2 |
| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Kontext |
| MPālNigh, 4, 12.1 |
| jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / | Kontext |
| RAdhy, 1, 249.1 |
| sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm / | Kontext |
| RAdhy, 1, 305.1 |
| catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / | Kontext |
| RAdhy, 1, 392.1 |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Kontext |
| RArṇ, 12, 123.1 |
| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / | Kontext |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Kontext |
| RArṇ, 16, 57.2 |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Kontext |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Kontext |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RCint, 7, 65.3 |
| etāni navaratnāni sadṛśāni sudhārasaiḥ // | Kontext |
| RCint, 8, 136.2 |
| kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Kontext |
| RCint, 8, 143.2 |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Kontext |
| RCūM, 10, 33.2 |
| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Kontext |
| RCūM, 11, 33.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / | Kontext |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
| RCūM, 14, 169.2 |
| caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // | Kontext |
| RHT, 15, 9.2 |
| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // | Kontext |
| RHT, 15, 10.2 |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Kontext |
| RKDh, 1, 1, 151.1 |
| mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / | Kontext |
| RPSudh, 2, 33.1 |
| kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 4, 16.1 |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Kontext |
| RPSudh, 5, 11.2 |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext |
| RPSudh, 5, 22.1 |
| ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RPSudh, 5, 24.2 |
| siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // | Kontext |
| RPSudh, 5, 80.1 |
| suvarṇavarṇasadṛśaṃ navavarṇasamanvitam / | Kontext |
| RPSudh, 5, 95.2 |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext |
| RPSudh, 5, 105.1 |
| bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam / | Kontext |
| RPSudh, 5, 117.1 |
| karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / | Kontext |
| RPSudh, 6, 3.2 |
| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Kontext |
| RRÅ, V.kh., 1, 46.1 |
| aśvatthapattrasadṛśayonideśena śobhitā / | Kontext |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Kontext |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRÅ, V.kh., 19, 16.3 |
| nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 9, 31.2 |
| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 90.1 |
| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RRS, 2, 25.2 |
| bhavedviṃśativāreṇa sindūrasadṛśaprabham // | Kontext |
| RRS, 2, 59.2 |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Kontext |
| RRS, 2, 62.1 |
| vaikrānto vajrasadṛśo dehalohakaro mataḥ / | Kontext |
| RRS, 3, 72.1 |
| niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / | Kontext |
| RRS, 5, 18.2 |
| bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // | Kontext |
| RRS, 5, 143.2 |
| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // | Kontext |
| RRS, 5, 203.2 |
| caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / | Kontext |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Kontext |