| RAdhy, 1, 351.2 |
| evaṃ gandhakatailena tridhā hema prajāyate // | Kontext |
| RArṇ, 14, 90.2 |
| anena kramayogeṇa vaṅgabhasma prajāyate // | Kontext |
| RArṇ, 15, 80.1 |
| taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate / | Kontext |
| RCūM, 14, 12.1 |
| svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / | Kontext |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Kontext |
| RPSudh, 1, 72.2 |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Kontext |
| RPSudh, 2, 60.1 |
| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / | Kontext |
| RPSudh, 4, 98.3 |
| evaṃ kṛte trivāreṇa nāgabhasma prajāyate // | Kontext |
| RRĂ…, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 41.2 |
| tato dviyāmamātreṇa vaṅgabhasma prajāyate // | Kontext |