| RArṇ, 12, 184.2 |
| kapāle mṛttikāṃ nyasya secayet salilena tu // | Kontext |
| RArṇ, 12, 349.1 |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / | Kontext |
| RArṇ, 17, 55.1 |
| gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / | Kontext |
| RArṇ, 17, 73.2 |
| secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // | Kontext |
| RMañj, 5, 57.1 |
| kākodumbarikānīre lohapatrāṇi secayet / | Kontext |
| RMañj, 6, 106.2 |
| secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ // | Kontext |
| RRÅ, R.kh., 5, 29.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet // | Kontext |
| RRÅ, V.kh., 15, 21.1 |
| tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / | Kontext |
| RRÅ, V.kh., 16, 7.1 |
| udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai / | Kontext |
| RRÅ, V.kh., 17, 33.1 |
| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Kontext |
| RRÅ, V.kh., 20, 96.1 |
| secayetsalilaṃ nityaṃ yāvatphalavatī bhavet / | Kontext |
| RRÅ, V.kh., 8, 7.2 |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 8, 10.2 |
| ādāya drāvayed bhūmau pūrvatailena secayet // | Kontext |
| RRÅ, V.kh., 8, 11.1 |
| patrādilepasekaṃ ca saptavārāṇi secayet / | Kontext |
| ŚdhSaṃh, 2, 11, 100.1 |
| secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ / | Kontext |