| RArṇ, 12, 227.2 |
| niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Kontext |
| RArṇ, 12, 269.1 |
| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Kontext |
| RArṇ, 12, 269.2 |
| tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // | Kontext |
| RArṇ, 17, 140.2 |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext |
| RRS, 11, 107.1 |
| karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / | Kontext |
| ŚdhSaṃh, 2, 12, 11.2 |
| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Kontext |