| RMañj, 5, 45.1 |
| apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / | Kontext |
| RMañj, 6, 50.1 |
| śītabhañjīraso nāma cūrṇayenmaricaiḥ samam / | Kontext |
| RMañj, 6, 59.1 |
| bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet / | Kontext |
| RMañj, 6, 76.2 |
| maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet // | Kontext |
| RRĂ…, V.kh., 13, 55.1 |
| tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / | Kontext |
| ŚdhSaṃh, 2, 12, 22.1 |
| rasono navasāraśca śigruścaikatra cūrṇitaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 121.1 |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Kontext |
| ŚdhSaṃh, 2, 12, 128.2 |
| cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // | Kontext |