| BhPr, 1, 8, 167.0 |
| muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // | Kontext |
| BhPr, 1, 8, 180.0 |
| māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam // | Kontext |
| KaiNigh, 2, 143.1 |
| vajrāhvapadmarāgendranīlavaidūryavidrumāḥ / | Kontext |
| MPālNigh, 4, 51.0 |
| māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam // | Kontext |
| RArṇ, 11, 101.2 |
| padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 11, 102.1 |
| ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake / | Kontext |
| RArṇ, 16, 17.2 |
| vajrāṇi padmarāgāśca rājāvartādisasyakam / | Kontext |
| RArṇ, 8, 11.2 |
| navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // | Kontext |
| RājNigh, 13, 5.3 |
| atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // | Kontext |
| RājNigh, 13, 146.1 |
| rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / | Kontext |
| RājNigh, 13, 150.1 |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / | Kontext |
| RCūM, 12, 4.1 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / | Kontext |
| RMañj, 3, 56.1 |
| śatadhā puṭitaṃ bhasma jāyate padmarāgavat / | Kontext |
| RPSudh, 7, 3.1 |
| padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Kontext |
| RRÅ, V.kh., 19, 6.3 |
| jāyante padmarāgāṇi divyatejomayāni ca // | Kontext |
| RRÅ, V.kh., 19, 37.2 |
| jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 40.2 |
| pravālā nalikāgarbhe jāyante padmarāgavat // | Kontext |
| RRÅ, V.kh., 20, 74.2 |
| tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 4, 75.2 |
| evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat // | Kontext |
| RRÅ, V.kh., 5, 40.1 |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Kontext |
| RRÅ, V.kh., 9, 125.1 |
| vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / | Kontext |
| RRS, 4, 4.1 |
| puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam / | Kontext |
| RRS, 4, 5.1 |
| padmarāgendranīlākhyau tathā marakatottamaḥ / | Kontext |
| RRS, 4, 9.0 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // | Kontext |
| RSK, 2, 42.1 |
| catuḥṣaṣṭipuṭaireva jāyate padmarāgavat / | Kontext |