| ÅK, 1, 26, 47.2 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext | 
	| ÅK, 1, 26, 208.2 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext | 
	| ÅK, 1, 26, 209.1 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext | 
	| ÅK, 1, 26, 210.1 | 
	| gartāddharaṇiparyantaṃ tiryagdalasamanvitam / | Kontext | 
	| ÅK, 1, 26, 210.2 | 
	| kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // | Kontext | 
	| ÅK, 1, 26, 211.1 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext | 
	| RCūM, 14, 200.2 | 
	| sārdhahastapravistāre nimne garte sugarttake // | Kontext | 
	| RCūM, 14, 201.1 | 
	| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Kontext | 
	| RCūM, 14, 202.1 | 
	| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Kontext | 
	| RCūM, 5, 23.1 | 
	| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Kontext | 
	| RCūM, 5, 47.2 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext | 
	| RCūM, 5, 134.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext | 
	| RCūM, 5, 134.2 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext | 
	| RCūM, 5, 135.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext | 
	| RCūM, 5, 136.1 | 
	| kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / | Kontext | 
	| RCūM, 5, 136.2 | 
	| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext | 
	| RKDh, 1, 1, 21.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RKDh, 1, 1, 37.2 | 
	| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext | 
	| RKDh, 1, 1, 39.1 | 
	| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext | 
	| RKDh, 1, 1, 40.1 | 
	| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext | 
	| RKDh, 1, 1, 45.2 | 
	| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Kontext | 
	| RKDh, 1, 1, 64.3 | 
	| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Kontext | 
	| RKDh, 1, 1, 94.3 | 
	| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Kontext | 
	| RKDh, 1, 1, 95.1 | 
	| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / | Kontext | 
	| RPSudh, 1, 54.3 | 
	| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Kontext | 
	| RPSudh, 10, 37.1 | 
	| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Kontext | 
	| RPSudh, 10, 37.2 | 
	| āpūrya kokilair gartaṃ pradhamedekabhastrayā / | Kontext | 
	| RPSudh, 2, 67.2 | 
	| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Kontext | 
	| RPSudh, 3, 28.2 | 
	| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Kontext | 
	| RPSudh, 3, 29.1 | 
	| avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / | Kontext | 
	| RPSudh, 4, 81.1 | 
	| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 16, 25.1 | 
	| jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / | Kontext | 
	| RRÅ, V.kh., 2, 46.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RRS, 10, 39.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext | 
	| RRS, 10, 39.2 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext | 
	| RRS, 10, 40.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext | 
	| RRS, 10, 41.1 | 
	| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext | 
	| RRS, 10, 41.2 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 62.1 | 
	| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 102.2 | 
	| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Kontext | 
	| ŚdhSaṃh, 2, 12, 110.1 | 
	| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Kontext |