| BhPr, 2, 3, 101.1 |
| ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ / | Kontext |
| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Kontext |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RAdhy, 1, 243.3 |
| kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // | Kontext |
| RAdhy, 1, 378.2 |
| sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet // | Kontext |
| RAdhy, 1, 396.2 |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Kontext |
| RAdhy, 1, 408.1 |
| rāhayitvātha saṃśoṣyaṃ cātape punaḥ / | Kontext |
| RArṇ, 12, 115.2 |
| ātape mriyate tapto raso divyauṣadhībalāt // | Kontext |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Kontext |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext |
| RArṇ, 6, 50.1 |
| mārutātapavikṣiptaṃ varjayet surasundari / | Kontext |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Kontext |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Kontext |
| RCint, 6, 44.2 |
| vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // | Kontext |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Kontext |
| RCint, 7, 122.2 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Kontext |
| RCint, 7, 123.3 |
| ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Kontext |
| RCint, 8, 133.1 |
| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Kontext |
| RCint, 8, 175.1 |
| atyantavātaśītātapayānasnānavegarodhādīn / | Kontext |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RCūM, 14, 193.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Kontext |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext |
| RCūM, 4, 86.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext |
| RMañj, 4, 13.1 |
| śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / | Kontext |
| RMañj, 5, 60.1 |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Kontext |
| RMañj, 6, 72.1 |
| eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape / | Kontext |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Kontext |
| RMañj, 6, 230.2 |
| dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // | Kontext |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Kontext |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Kontext |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Kontext |
| RPSudh, 6, 87.2 |
| sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // | Kontext |
| RRÅ, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext |
| RRÅ, R.kh., 4, 27.2 |
| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext |
| RRÅ, R.kh., 5, 41.1 |
| matkuṇānāṃ tu raktena saptadhātapaśoṣitam / | Kontext |
| RRÅ, R.kh., 6, 36.1 |
| dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / | Kontext |
| RRÅ, R.kh., 7, 18.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| RRÅ, R.kh., 7, 33.1 |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 7, 34.0 |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // | Kontext |
| RRÅ, R.kh., 7, 55.2 |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // | Kontext |
| RRÅ, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 9, 26.1 |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Kontext |
| RRÅ, V.kh., 10, 54.1 |
| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 60.1 |
| bhāvayedamlavargeṇa tridinaṃ hyātape khare / | Kontext |
| RRÅ, V.kh., 10, 62.1 |
| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 67.1 |
| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Kontext |
| RRÅ, V.kh., 13, 25.1 |
| kadalīkaṃdatoyena mākṣikaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 13, 64.2 |
| gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext |
| RRÅ, V.kh., 17, 6.1 |
| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Kontext |
| RRÅ, V.kh., 19, 95.2 |
| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Kontext |
| RRÅ, V.kh., 19, 128.2 |
| ātape śoṣitaṃ kuryādityevaṃ dinasaptakam // | Kontext |
| RRÅ, V.kh., 20, 140.2 |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // | Kontext |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Kontext |
| RRÅ, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Kontext |
| RRÅ, V.kh., 3, 73.1 |
| ādāya matsyapittena saptadhā bhāvyamātape / | Kontext |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÅ, V.kh., 3, 107.1 |
| bhāvayedātape tīvre tatkalkena vilepya ca / | Kontext |
| RRÅ, V.kh., 4, 13.2 |
| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Kontext |
| RRÅ, V.kh., 4, 14.2 |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Kontext |
| RRÅ, V.kh., 4, 24.1 |
| ātape trīṇi vārāṇi tato jāraṇamārabhet / | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Kontext |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Kontext |
| RRÅ, V.kh., 7, 72.1 |
| dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape / | Kontext |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Kontext |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RRS, 5, 94.2 |
| mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // | Kontext |
| RRS, 5, 158.1 |
| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Kontext |
| RRS, 5, 227.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Kontext |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext |
| RSK, 2, 43.2 |
| trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 158.1 |
| saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape / | Kontext |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Kontext |