| RAdhy, 1, 289.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext |
| RAdhy, 1, 372.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // | Kontext |
| RCūM, 3, 19.1 |
| kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / | Kontext |
| RHT, 5, 28.1 |
| kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / | Kontext |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Kontext |
| RRÅ, V.kh., 18, 123.1 |
| tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / | Kontext |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÅ, V.kh., 4, 4.2 |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 4, 9.1 |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / | Kontext |
| RRÅ, V.kh., 4, 10.2 |
| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // | Kontext |
| RRÅ, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 74.2 |
| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Kontext |
| RRÅ, V.kh., 8, 34.2 |
| anena veṣṭayed golaṃ tadbahirnigaḍena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 90.2 |
| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Kontext |