| ÅK, 1, 26, 78.2 |
| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // | Kontext |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| RArṇ, 11, 115.2 |
| bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // | Kontext |
| RArṇ, 12, 101.1 |
| vajrakandaṃ samādāya rasamadhye vinikṣipet / | Kontext |
| RArṇ, 12, 159.1 |
| bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / | Kontext |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Kontext |
| RArṇ, 12, 323.1 |
| śailodake vinikṣipya bhūśaile kardame'pi vā / | Kontext |
| RArṇ, 14, 52.2 |
| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Kontext |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext |
| RArṇ, 6, 52.0 |
| uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // | Kontext |
| RArṇ, 6, 96.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext |
| RArṇ, 6, 110.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| RCint, 5, 5.1 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / | Kontext |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Kontext |
| RCūM, 14, 68.2 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext |
| RCūM, 5, 80.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RKDh, 1, 1, 50.2 |
| jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // | Kontext |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext |
| RKDh, 1, 1, 129.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext |
| RRÅ, R.kh., 6, 3.2 |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Kontext |
| RRÅ, V.kh., 10, 18.1 |
| sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 12, 50.1 |
| śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / | Kontext |
| RRÅ, V.kh., 17, 67.1 |
| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 138.1 |
| mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 97.1 |
| udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 105.2 |
| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Kontext |
| RRÅ, V.kh., 6, 17.2 |
| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // | Kontext |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext |
| RRS, 4, 69.2 |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Kontext |
| RRS, 5, 65.1 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext |
| RRS, 5, 157.1 |
| amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ / | Kontext |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Kontext |