| ÅK, 1, 25, 17.1 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / | Kontext |
| ÅK, 1, 25, 24.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| ÅK, 1, 25, 30.2 |
| lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // | Kontext |
| ÅK, 1, 25, 31.2 |
| evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // | Kontext |
| ÅK, 1, 25, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| ÅK, 1, 25, 50.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| ÅK, 1, 26, 206.2 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // | Kontext |
| BhPr, 1, 8, 52.1 |
| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Kontext |
| BhPr, 2, 3, 17.2 |
| punardhamedatitarāṃ yathā kalko vilīyate / | Kontext |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Kontext |
| RAdhy, 1, 136.1 |
| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Kontext |
| RAdhy, 1, 201.1 |
| dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / | Kontext |
| RAdhy, 1, 201.2 |
| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // | Kontext |
| RAdhy, 1, 248.2 |
| prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // | Kontext |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext |
| RAdhy, 1, 299.2 |
| tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // | Kontext |
| RAdhy, 1, 300.2 |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // | Kontext |
| RAdhy, 1, 301.1 |
| yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ / | Kontext |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Kontext |
| RAdhy, 1, 319.1 |
| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext |
| RAdhy, 1, 354.2 |
| mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite // | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 433.2 |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Kontext |
| RArṇ, 11, 176.3 |
| evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // | Kontext |
| RArṇ, 11, 185.2 |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext |
| RArṇ, 11, 195.1 |
| dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 12, 56.2 |
| tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / | Kontext |
| RArṇ, 12, 98.2 |
| dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // | Kontext |
| RArṇ, 12, 104.1 |
| mriyate nātra saṃdeho dhmātastīvrānalena tu / | Kontext |
| RArṇ, 12, 127.2 |
| cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 12, 136.2 |
| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 169.2 |
| dhameddhavāgninā caiva jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 178.2 |
| lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext |
| RArṇ, 12, 228.4 |
| andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 12, 272.1 |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / | Kontext |
| RArṇ, 12, 324.1 |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Kontext |
| RArṇ, 12, 381.1 |
| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Kontext |
| RArṇ, 13, 12.2 |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext |
| RArṇ, 13, 13.1 |
| dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / | Kontext |
| RArṇ, 14, 6.2 |
| andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam / | Kontext |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 14, 58.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 62.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 67.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 70.1 |
| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext |
| RArṇ, 14, 71.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 72.2 |
| andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // | Kontext |
| RArṇ, 14, 84.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 93.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Kontext |
| RArṇ, 14, 96.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 101.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 108.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 125.2 |
| andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 14, 151.0 |
| vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // | Kontext |
| RArṇ, 14, 155.1 |
| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Kontext |
| RArṇ, 14, 157.1 |
| andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet / | Kontext |
| RArṇ, 14, 158.2 |
| andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 160.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā // | Kontext |
| RArṇ, 14, 162.0 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 3.1 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / | Kontext |
| RArṇ, 15, 10.2 |
| sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // | Kontext |
| RArṇ, 15, 11.3 |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext |
| RArṇ, 15, 24.0 |
| dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // | Kontext |
| RArṇ, 15, 27.1 |
| dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / | Kontext |
| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext |
| RArṇ, 15, 43.2 |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 52.2 |
| naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 64.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 68.1 |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 73.1 |
| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 75.1 |
| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 83.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RArṇ, 15, 108.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 114.3 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 118.2 |
| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Kontext |
| RArṇ, 15, 124.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 132.2 |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Kontext |
| RArṇ, 15, 135.1 |
| chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet / | Kontext |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 171.2 |
| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Kontext |
| RArṇ, 15, 201.1 |
| dhmāto mūṣāgataścaiva raso'yaṃ suravandite / | Kontext |
| RArṇ, 16, 30.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 41.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 56.3 |
| andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt // | Kontext |
| RArṇ, 16, 59.3 |
| andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // | Kontext |
| RArṇ, 16, 64.2 |
| krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet // | Kontext |
| RArṇ, 16, 65.2 |
| krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ // | Kontext |
| RArṇ, 16, 68.1 |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext |
| RArṇ, 17, 63.2 |
| dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // | Kontext |
| RArṇ, 17, 72.3 |
| andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 77.0 |
| mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt // | Kontext |
| RArṇ, 17, 79.2 |
| andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // | Kontext |
| RArṇ, 17, 93.1 |
| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / | Kontext |
| RArṇ, 17, 120.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 17, 131.2 |
| karañjatailenāloḍya mūkamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 17, 154.2 |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 29.2 |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 39.2 |
| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 6, 58.3 |
| kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 6, 88.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 90.3 |
| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 93.2 |
| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 95.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 121.1 |
| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext |
| RArṇ, 6, 133.3 |
| andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // | Kontext |
| RArṇ, 6, 135.2 |
| piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // | Kontext |
| RArṇ, 6, 136.3 |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext |
| RArṇ, 7, 8.2 |
| sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // | Kontext |
| RArṇ, 7, 9.3 |
| strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RArṇ, 7, 10.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext |
| RArṇ, 7, 11.2 |
| prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // | Kontext |
| RArṇ, 7, 20.1 |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Kontext |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Kontext |
| RArṇ, 7, 36.1 |
| mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / | Kontext |
| RArṇ, 7, 43.1 |
| ekadhā sasyakas tasmāt dhmāto nipatito bhavet / | Kontext |
| RArṇ, 7, 80.2 |
| dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // | Kontext |
| RArṇ, 7, 84.1 |
| anena kramayogena gairikaṃ vimalaṃ dhamet / | Kontext |
| RArṇ, 7, 87.3 |
| dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext |
| RArṇ, 7, 129.1 |
| dhamed drutaṃ bhavellohametaireva niṣecayet / | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RArṇ, 8, 25.3 |
| kṣīratailena sudhmātaṃ hemābhraṃ milati priye // | Kontext |
| RArṇ, 8, 27.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 29.3 |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Kontext |
| RArṇ, 8, 33.1 |
| etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / | Kontext |
| RArṇ, 8, 38.2 |
| andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 39.2 |
| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // | Kontext |
| RArṇ, 8, 46.1 |
| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Kontext |
| RArṇ, 8, 65.1 |
| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext |
| RArṇ, 8, 70.2 |
| vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // | Kontext |
| RājNigh, 13, 95.1 |
| rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / | Kontext |
| RCint, 3, 87.1 |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
| RCint, 3, 120.2 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Kontext |
| RCint, 3, 167.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Kontext |
| RCint, 3, 180.2 |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // | Kontext |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext |
| RCint, 4, 8.2 |
| mitrapañcakayugdhmātamekībhavati ghoṣavat // | Kontext |
| RCint, 4, 10.1 |
| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Kontext |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| RCint, 4, 44.2 |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // | Kontext |
| RCint, 6, 63.1 |
| sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext |
| RCint, 6, 65.2 |
| ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Kontext |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Kontext |
| RCint, 7, 83.0 |
| tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 7, 87.3 |
| andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // | Kontext |
| RCint, 7, 91.2 |
| āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // | Kontext |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
| RCint, 8, 66.1 |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext |
| RCūM, 10, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext |
| RCūM, 10, 41.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RCūM, 10, 43.1 |
| golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / | Kontext |
| RCūM, 10, 44.1 |
| evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / | Kontext |
| RCūM, 10, 59.4 |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // | Kontext |
| RCūM, 10, 66.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RCūM, 10, 90.1 |
| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Kontext |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
| RCūM, 10, 136.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RCūM, 11, 53.2 |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 11, 59.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RCūM, 11, 61.2 |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // | Kontext |
| RCūM, 11, 114.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RCūM, 12, 31.2 |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // | Kontext |
| RCūM, 12, 31.2 |
| dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // | Kontext |
| RCūM, 12, 34.1 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext |
| RCūM, 12, 41.2 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 13.2 |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // | Kontext |
| RCūM, 14, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Kontext |
| RCūM, 14, 47.1 |
| dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / | Kontext |
| RCūM, 14, 51.1 |
| dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / | Kontext |
| RCūM, 14, 52.1 |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / | Kontext |
| RCūM, 14, 53.1 |
| dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / | Kontext |
| RCūM, 14, 102.1 |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Kontext |
| RCūM, 14, 103.2 |
| dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Kontext |
| RCūM, 14, 110.1 |
| bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / | Kontext |
| RCūM, 14, 111.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext |
| RCūM, 14, 196.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RCūM, 4, 19.2 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // | Kontext |
| RCūM, 4, 26.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RCūM, 4, 33.1 |
| rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / | Kontext |
| RCūM, 4, 34.1 |
| evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / | Kontext |
| RCūM, 4, 38.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| RCūM, 4, 52.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| RCūM, 4, 65.1 |
| śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu / | Kontext |
| RCūM, 4, 66.1 |
| dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye / | Kontext |
| RCūM, 4, 68.1 |
| aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / | Kontext |
| RHT, 10, 4.1 |
| bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / | Kontext |
| RHT, 10, 7.2 |
| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // | Kontext |
| RHT, 10, 12.1 |
| strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Kontext |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext |
| RHT, 12, 2.2 |
| saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // | Kontext |
| RHT, 14, 5.1 |
| tāvadyāvaddhmātā raktābhā khoṭikā bhavati / | Kontext |
| RHT, 14, 12.2 |
| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Kontext |
| RHT, 14, 14.2 |
| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Kontext |
| RHT, 14, 15.2 |
| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Kontext |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Kontext |
| RHT, 15, 5.2 |
| sudhmātamatra sattvaṃ plavati jalākāramacireṇa // | Kontext |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext |
| RHT, 18, 17.1 |
| kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / | Kontext |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext |
| RHT, 18, 56.2 |
| śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // | Kontext |
| RHT, 18, 58.2 |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Kontext |
| RHT, 18, 70.2 |
| tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // | Kontext |
| RHT, 18, 73.1 |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Kontext |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext |
| RHT, 4, 12.1 |
| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Kontext |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext |
| RHT, 4, 16.1 |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Kontext |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext |
| RHT, 5, 40.1 |
| saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / | Kontext |
| RHT, 8, 15.1 |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext |
| RHT, 9, 10.1 |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Kontext |
| RHT, 9, 13.2 |
| dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // | Kontext |
| RMañj, 2, 38.2 |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext |
| RMañj, 3, 33.1 |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Kontext |
| RMañj, 3, 36.1 |
| śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / | Kontext |
| RMañj, 3, 36.3 |
| dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Kontext |
| RMañj, 3, 42.1 |
| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Kontext |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Kontext |
| RMañj, 3, 60.1 |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Kontext |
| RMañj, 3, 63.2 |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // | Kontext |
| RMañj, 3, 67.2 |
| āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // | Kontext |
| RMañj, 5, 63.1 |
| sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / | Kontext |
| RPSudh, 1, 136.2 |
| kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // | Kontext |
| RPSudh, 2, 55.1 |
| tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / | Kontext |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext |
| RPSudh, 5, 41.1 |
| paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / | Kontext |
| RPSudh, 5, 73.2 |
| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Kontext |
| RPSudh, 5, 95.2 |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext |
| RPSudh, 6, 15.2 |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Kontext |
| RPSudh, 6, 20.0 |
| dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // | Kontext |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Kontext |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Kontext |
| RPSudh, 7, 30.2 |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext |
| RPSudh, 7, 36.2 |
| dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // | Kontext |
| RRÅ, R.kh., 3, 23.2 |
| tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // | Kontext |
| RRÅ, R.kh., 3, 25.2 |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 32.1 |
| kaṭhinena dhamettāvadyāvannāgo druto bhavet / | Kontext |
| RRÅ, R.kh., 3, 32.2 |
| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 3, 33.1 |
| evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ / | Kontext |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
| RRÅ, R.kh., 4, 10.1 |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Kontext |
| RRÅ, R.kh., 5, 37.2 |
| nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 5, 44.2 |
| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 5, 45.2 |
| piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // | Kontext |
| RRÅ, R.kh., 6, 7.1 |
| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Kontext |
| RRÅ, R.kh., 6, 26.1 |
| taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham / | Kontext |
| RRÅ, R.kh., 7, 46.2 |
| koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // | Kontext |
| RRÅ, R.kh., 7, 52.2 |
| tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam // | Kontext |
| RRÅ, R.kh., 7, 56.0 |
| grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // | Kontext |
| RRÅ, R.kh., 8, 21.2 |
| ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // | Kontext |
| RRÅ, R.kh., 8, 24.1 |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Kontext |
| RRÅ, R.kh., 8, 68.2 |
| ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // | Kontext |
| RRÅ, R.kh., 9, 42.2 |
| sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
| RRÅ, V.kh., 10, 2.2 |
| sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 10, 5.1 |
| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 7.1 |
| cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 8.3 |
| dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // | Kontext |
| RRÅ, V.kh., 10, 12.1 |
| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Kontext |
| RRÅ, V.kh., 10, 12.1 |
| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Kontext |
| RRÅ, V.kh., 10, 28.1 |
| cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 29.2 |
| dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // | Kontext |
| RRÅ, V.kh., 10, 31.2 |
| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Kontext |
| RRÅ, V.kh., 10, 32.1 |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / | Kontext |
| RRÅ, V.kh., 10, 33.2 |
| dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 75.3 |
| snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 13, 13.2 |
| ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // | Kontext |
| RRÅ, V.kh., 13, 16.2 |
| dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 13, 24.0 |
| aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 27.0 |
| mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 28.3 |
| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext |
| RRÅ, V.kh., 13, 30.1 |
| mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 13, 46.0 |
| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // | Kontext |
| RRÅ, V.kh., 13, 52.1 |
| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 13, 54.2 |
| ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 56.2 |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // | Kontext |
| RRÅ, V.kh., 13, 60.0 |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 13, 66.1 |
| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 13, 68.2 |
| etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 13, 74.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 76.2 |
| tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 82.0 |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 13, 90.2 |
| tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 13, 94.2 |
| aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
| RRÅ, V.kh., 13, 98.2 |
| pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 14, 22.2 |
| samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 22.2 |
| samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 24.1 |
| pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 48.2 |
| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 14, 54.1 |
| dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 14, 54.2 |
| samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 56.1 |
| pūrvavatkramayogena dhametsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 14, 59.2 |
| dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // | Kontext |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 73.2 |
| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 73.2 |
| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 77.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // | Kontext |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 93.2 |
| dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 93.2 |
| dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // | Kontext |
| RRÅ, V.kh., 14, 97.1 |
| cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / | Kontext |
| RRÅ, V.kh., 14, 98.2 |
| taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 103.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 15, 2.2 |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // | Kontext |
| RRÅ, V.kh., 15, 2.2 |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 9.2 |
| anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 15, 22.2 |
| samāṃśe vimale tāmre drāvite vāhayeddhaman / | Kontext |
| RRÅ, V.kh., 15, 29.2 |
| drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // | Kontext |
| RRÅ, V.kh., 15, 30.1 |
| ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 15, 53.1 |
| tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 15, 53.1 |
| tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 15, 61.2 |
| sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 64.2 |
| tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext |
| RRÅ, V.kh., 16, 11.2 |
| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 40.1 |
| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Kontext |
| RRÅ, V.kh., 16, 81.2 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 16, 88.3 |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 94.1 |
| pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 17, 10.3 |
| aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 17, 23.2 |
| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // | Kontext |
| RRÅ, V.kh., 17, 29.2 |
| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 17, 29.2 |
| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 33.3 |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext |
| RRÅ, V.kh., 17, 35.3 |
| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 39.2 |
| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 18, 100.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 100.2 |
| ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 103.1 |
| miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 105.2 |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext |
| RRÅ, V.kh., 18, 146.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 146.2 |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 18, 164.2 |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // | Kontext |
| RRÅ, V.kh., 18, 168.1 |
| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Kontext |
| RRÅ, V.kh., 18, 178.2 |
| śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Kontext |
| RRÅ, V.kh., 2, 27.2 |
| ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 2, 37.2 |
| ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 3.2 |
| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 6.2 |
| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 15.3 |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 17.2 |
| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 22.1 |
| aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext |
| RRÅ, V.kh., 20, 38.1 |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 46.1 |
| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 20, 49.1 |
| viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | Kontext |
| RRÅ, V.kh., 20, 60.1 |
| ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / | Kontext |
| RRÅ, V.kh., 20, 73.2 |
| pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 20, 97.2 |
| ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 101.2 |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Kontext |
| RRÅ, V.kh., 20, 102.1 |
| svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRÅ, V.kh., 20, 116.2 |
| taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 120.2 |
| taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 121.2 |
| stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext |
| RRÅ, V.kh., 20, 129.1 |
| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 31.2 |
| tālamatkuṇayogena saptavāraṃ punardhamet // | Kontext |
| RRÅ, V.kh., 3, 36.2 |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 3, 37.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // | Kontext |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 4, 64.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 4, 65.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / | Kontext |
| RRÅ, V.kh., 4, 69.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Kontext |
| RRÅ, V.kh., 4, 71.2 |
| nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 4, 79.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 89.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 95.2 |
| patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 112.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 4, 115.2 |
| ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 117.2 |
| śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // | Kontext |
| RRÅ, V.kh., 4, 119.1 |
| tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 4, 122.1 |
| ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 123.1 |
| ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 125.1 |
| tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 127.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // | Kontext |
| RRÅ, V.kh., 4, 129.2 |
| nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 132.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 4, 133.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 137.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Kontext |
| RRÅ, V.kh., 4, 139.2 |
| nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 4, 144.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 5, 3.1 |
| samena nāgacūrṇena andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 5, 26.1 |
| andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 5, 33.1 |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Kontext |
| RRÅ, V.kh., 5, 47.1 |
| koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 5, 47.2 |
| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 5, 47.2 |
| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 6, 13.2 |
| andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // | Kontext |
| RRÅ, V.kh., 6, 15.2 |
| lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 6, 27.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 6, 27.2 |
| pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 6, 51.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 60.2 |
| aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 64.2 |
| samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 6, 75.1 |
| samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 6, 79.2 |
| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 6, 81.2 |
| andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 89.2 |
| tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 94.2 |
| chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Kontext |
| RRÅ, V.kh., 6, 96.2 |
| andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 6, 101.1 |
| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 6, 107.2 |
| kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 6, 109.1 |
| svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 21.2 |
| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Kontext |
| RRÅ, V.kh., 7, 22.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 48.1 |
| candrārkajātapatrāṇi andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 49.1 |
| tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 51.1 |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 7, 55.1 |
| chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 57.1 |
| dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 63.2 |
| ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 83.2 |
| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 86.1 |
| anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 86.2 |
| yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 7, 90.1 |
| ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 7, 91.3 |
| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 96.1 |
| tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 97.2 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 7, 102.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 115.2 |
| tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 7, 120.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // | Kontext |
| RRÅ, V.kh., 7, 122.1 |
| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 7, 124.1 |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 8, 10.1 |
| lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 28.2 |
| aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 36.2 |
| dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext |
| RRÅ, V.kh., 8, 54.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Kontext |
| RRÅ, V.kh., 8, 54.2 |
| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 55.2 |
| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // | Kontext |
| RRÅ, V.kh., 8, 58.2 |
| tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 67.1 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 69.2 |
| tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 91.2 |
| madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 93.2 |
| tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 94.1 |
| patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 104.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 105.1 |
| tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / | Kontext |
| RRÅ, V.kh., 8, 109.2 |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 8, 110.1 |
| kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 131.2 |
| aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 8, 141.1 |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Kontext |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 11.0 |
| mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 14.2 |
| pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 18.2 |
| liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // | Kontext |
| RRÅ, V.kh., 9, 23.2 |
| yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Kontext |
| RRÅ, V.kh., 9, 26.1 |
| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 9, 27.1 |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 30.2 |
| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 33.2 |
| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 37.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 38.1 |
| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 64.2 |
| liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 77.2 |
| samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 79.2 |
| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 9, 97.0 |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 104.1 |
| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 105.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 107.1 |
| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 124.1 |
| uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 2, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext |
| RRS, 2, 31.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RRS, 2, 45.1 |
| sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / | Kontext |
| RRS, 2, 69.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RRS, 2, 81.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RRS, 2, 83.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext |
| RRS, 2, 95.1 |
| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Kontext |
| RRS, 2, 116.2 |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Kontext |
| RRS, 2, 154.2 |
| mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // | Kontext |
| RRS, 2, 156.2 |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext |
| RRS, 2, 156.2 |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Kontext |
| RRS, 3, 68.0 |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 69.2 |
| dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // | Kontext |
| RRS, 3, 98.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext |
| RRS, 3, 158.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RRS, 4, 37.2 |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / | Kontext |
| RRS, 4, 37.2 |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / | Kontext |
| RRS, 4, 39.2 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext |
| RRS, 4, 45.3 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 5, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Kontext |
| RRS, 5, 50.2 |
| dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // | Kontext |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Kontext |
| RRS, 5, 112.1 |
| dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / | Kontext |
| RRS, 5, 122.1 |
| bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / | Kontext |
| RRS, 5, 123.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext |
| RRS, 5, 230.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RRS, 8, 23.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| RRS, 8, 31.1 |
| raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / | Kontext |
| RRS, 8, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| RRS, 8, 41.1 |
| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Kontext |
| RSK, 2, 46.1 |
| lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / | Kontext |
| RSK, 2, 56.2 |
| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // | Kontext |
| RSK, 2, 59.2 |
| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Kontext |
| ŚdhSaṃh, 2, 11, 16.1 |
| punardhamedatitarāṃ yathā kalko vilīyate / | Kontext |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 78.2 |
| mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Kontext |
| ŚdhSaṃh, 2, 11, 82.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |