| BhPr, 1, 8, 40.2 |
| aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // | Kontext |
| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Kontext |
| BhPr, 2, 3, 100.2 |
| tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // | Kontext |
| BhPr, 2, 3, 128.2 |
| tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Kontext |
| KaiNigh, 2, 22.2 |
| lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // | Kontext |
| KaiNigh, 2, 26.1 |
| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Kontext |
| KaiNigh, 2, 56.1 |
| āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / | Kontext |
| RArṇ, 11, 94.1 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext |
| RArṇ, 11, 127.1 |
| vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam / | Kontext |
| RArṇ, 11, 215.1 |
| dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam / | Kontext |
| RArṇ, 12, 173.1 |
| gandhapāṣāṇagandhena āyase viniyojayet / | Kontext |
| RArṇ, 14, 92.1 |
| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Kontext |
| RArṇ, 16, 80.2 |
| taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Kontext |
| RArṇ, 4, 50.2 |
| śaile tu dhūsarā devi āyase kapilaprabhā // | Kontext |
| RājNigh, 13, 47.2 |
| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Kontext |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext |
| RCūM, 14, 111.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RCūM, 14, 117.1 |
| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / | Kontext |
| RHT, 11, 8.1 |
| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / | Kontext |
| RHT, 3, 9.1 |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext |
| RRÅ, R.kh., 9, 51.2 |
| annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Kontext |
| RRÅ, R.kh., 9, 54.2 |
| ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // | Kontext |
| RRÅ, V.kh., 14, 57.1 |
| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext |
| RRÅ, V.kh., 18, 104.1 |
| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / | Kontext |
| RRS, 10, 66.1 |
| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / | Kontext |
| RRS, 5, 123.2 |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // | Kontext |
| RRS, 5, 126.1 |
| jambīrarasasaṃyukte darade taptamāyasam / | Kontext |
| RSK, 2, 47.1 |
| varākvāthe tu tattulyaṃ ghṛtamāyasam / | Kontext |