| ÅK, 1, 25, 82.1 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / | Kontext |
| ÅK, 1, 25, 83.1 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Kontext |
| ÅK, 1, 25, 108.1 |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / | Kontext |
| ÅK, 1, 26, 16.2 |
| tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // | Kontext |
| ÅK, 1, 26, 51.1 |
| iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / | Kontext |
| ÅK, 1, 26, 167.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // | Kontext |
| ÅK, 1, 26, 170.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / | Kontext |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext |
| ÅK, 2, 1, 193.1 |
| gairikaṃ giridhātuḥ syādraktadhāturgavedhukam / | Kontext |
| ÅK, 2, 1, 222.2 |
| yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // | Kontext |
| BhPr, 1, 8, 26.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 1, 8, 48.2 |
| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext |
| BhPr, 1, 8, 54.2 |
| santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // | Kontext |
| BhPr, 1, 8, 63.2 |
| na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // | Kontext |
| BhPr, 1, 8, 72.1 |
| pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate / | Kontext |
| BhPr, 1, 8, 73.1 |
| rītir apyupadhātuḥ syāttāmrasya yasadasya ca / | Kontext |
| BhPr, 1, 8, 103.0 |
| haṃsapādastṛtīyaḥ syādguṇavānuttarottaram // | Kontext |
| BhPr, 1, 8, 104.1 |
| carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ / | Kontext |
| BhPr, 1, 8, 105.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 1, 8, 116.1 |
| viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Kontext |
| BhPr, 1, 8, 120.1 |
| golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / | Kontext |
| BhPr, 1, 8, 126.2 |
| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Kontext |
| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Kontext |
| BhPr, 1, 8, 160.2 |
| tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext |
| BhPr, 1, 8, 174.2 |
| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Kontext |
| BhPr, 1, 8, 175.2 |
| napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ // | Kontext |
| BhPr, 1, 8, 180.0 |
| māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam // | Kontext |
| BhPr, 1, 8, 181.0 |
| puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ // | Kontext |
| BhPr, 1, 8, 183.0 |
| vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham // | Kontext |
| BhPr, 1, 8, 185.0 |
| puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // | Kontext |
| BhPr, 1, 8, 186.1 |
| ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca / | Kontext |
| BhPr, 1, 8, 194.1 |
| varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Kontext |
| BhPr, 1, 8, 199.1 |
| varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / | Kontext |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext |
| BhPr, 2, 3, 68.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 2, 3, 85.1 |
| yāmaikena bhavedbhasma tattulyā syānmanaḥśilā / | Kontext |
| BhPr, 2, 3, 104.1 |
| guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Kontext |
| BhPr, 2, 3, 132.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Kontext |
| BhPr, 2, 3, 201.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 2, 3, 209.2 |
| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Kontext |
| BhPr, 2, 3, 229.1 |
| tālakasyaiva bhedo'sti manoguptaitadantaram / | Kontext |
| BhPr, 2, 3, 229.2 |
| tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // | Kontext |
| BhPr, 2, 3, 233.2 |
| dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // | Kontext |
| KaiNigh, 2, 23.2 |
| siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // | Kontext |
| KaiNigh, 2, 35.2 |
| vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam // | Kontext |
| KaiNigh, 2, 62.1 |
| daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / | Kontext |
| KaiNigh, 2, 113.2 |
| ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā // | Kontext |
| KaiNigh, 2, 114.2 |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Kontext |
| KaiNigh, 2, 115.1 |
| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Kontext |
| MPālNigh, 4, 11.1 |
| raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam / | Kontext |
| MPālNigh, 4, 51.0 |
| māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam // | Kontext |
| MPālNigh, 4, 67.1 |
| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Kontext |
| RAdhy, 1, 24.2 |
| mahīyān iha loke syātparatra svargabhāg bhavet // | Kontext |
| RAdhy, 1, 28.2 |
| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Kontext |
| RAdhy, 1, 29.2 |
| māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // | Kontext |
| RAdhy, 1, 30.1 |
| krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ / | Kontext |
| RAdhy, 1, 62.2 |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // | Kontext |
| RAdhy, 1, 87.1 |
| caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / | Kontext |
| RAdhy, 1, 150.1 |
| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext |
| RAdhy, 1, 162.2 |
| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Kontext |
| RAdhy, 1, 193.1 |
| jārye tu jārite sūte vastreṇa gālite sati / | Kontext |
| RAdhy, 1, 296.2 |
| hastābhyāṃ mardanīyāste na syur nistejasaśca ye // | Kontext |
| RAdhy, 1, 301.2 |
| tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // | Kontext |
| RAdhy, 1, 355.1 |
| yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / | Kontext |
| RAdhy, 1, 374.1 |
| tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / | Kontext |
| RAdhy, 1, 375.2 |
| yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ // | Kontext |
| RAdhy, 1, 399.2 |
| dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati // | Kontext |
| RAdhy, 1, 437.1 |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext |
| RAdhy, 1, 460.2 |
| evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // | Kontext |
| RArṇ, 1, 17.3 |
| tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // | Kontext |
| RArṇ, 1, 58.1 |
| gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye / | Kontext |
| RArṇ, 10, 32.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca / | Kontext |
| RArṇ, 10, 34.1 |
| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Kontext |
| RArṇ, 10, 34.2 |
| māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // | Kontext |
| RArṇ, 11, 2.3 |
| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Kontext |
| RArṇ, 11, 65.1 |
| gālanakriyayā grāse sati niṣpeṣanirgate / | Kontext |
| RArṇ, 11, 208.2 |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext |
| RArṇ, 11, 217.3 |
| dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // | Kontext |
| RArṇ, 12, 26.2 |
| daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // | Kontext |
| RArṇ, 12, 28.1 |
| trailokyajananī yā syādoṣadhī ajanāyikā / | Kontext |
| RArṇ, 12, 282.2 |
| tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe / | Kontext |
| RArṇ, 12, 283.1 |
| bhadrāṅge dinavedhi syāt tristhalānte trivāsaram / | Kontext |
| RArṇ, 12, 283.2 |
| dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // | Kontext |
| RArṇ, 12, 284.1 |
| brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram / | Kontext |
| RArṇ, 12, 291.2 |
| bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ / | Kontext |
| RArṇ, 12, 335.1 |
| pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet / | Kontext |
| RArṇ, 12, 352.2 |
| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Kontext |
| RArṇ, 13, 7.2 |
| adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam // | Kontext |
| RArṇ, 13, 25.3 |
| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext |
| RArṇ, 14, 27.2 |
| śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Kontext |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext |
| RArṇ, 16, 37.2 |
| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Kontext |
| RArṇ, 17, 101.1 |
| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / | Kontext |
| RArṇ, 17, 101.2 |
| vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet // | Kontext |
| RArṇ, 4, 9.2 |
| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Kontext |
| RArṇ, 4, 25.1 |
| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext |
| RArṇ, 4, 58.1 |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 6, 41.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // | Kontext |
| RArṇ, 6, 44.1 |
| bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye / | Kontext |
| RArṇ, 6, 47.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RArṇ, 7, 44.1 |
| sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / | Kontext |
| RArṇ, 7, 44.2 |
| rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // | Kontext |
| RArṇ, 7, 46.2 |
| haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // | Kontext |
| RArṇ, 7, 67.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RArṇ, 8, 55.2 |
| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Kontext |
| RArṇ, 9, 18.2 |
| haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe // | Kontext |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Kontext |
| RājNigh, 13, 25.2 |
| sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // | Kontext |
| RājNigh, 13, 26.1 |
| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext |
| RājNigh, 13, 37.1 |
| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / | Kontext |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Kontext |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Kontext |
| RājNigh, 13, 38.1 |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / | Kontext |
| RājNigh, 13, 41.1 |
| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / | Kontext |
| RājNigh, 13, 45.1 |
| lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Kontext |
| RājNigh, 13, 48.1 |
| manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / | Kontext |
| RājNigh, 13, 48.2 |
| nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // | Kontext |
| RājNigh, 13, 50.1 |
| sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / | Kontext |
| RājNigh, 13, 55.1 |
| bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / | Kontext |
| RājNigh, 13, 59.1 |
| gairikaṃ raktadhātuḥ syād giridhātur gavedhukam / | Kontext |
| RājNigh, 13, 71.1 |
| śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / | Kontext |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Kontext |
| RājNigh, 13, 78.1 |
| kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / | Kontext |
| RājNigh, 13, 82.1 |
| āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / | Kontext |
| RājNigh, 13, 100.1 |
| kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / | Kontext |
| RājNigh, 13, 106.2 |
| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext |
| RājNigh, 13, 119.1 |
| kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ / | Kontext |
| RājNigh, 13, 140.2 |
| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // | Kontext |
| RājNigh, 13, 150.1 |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / | Kontext |
| RājNigh, 13, 151.2 |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // | Kontext |
| RājNigh, 13, 179.1 |
| nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ / | Kontext |
| RājNigh, 13, 179.3 |
| masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ // | Kontext |
| RājNigh, 13, 180.2 |
| yo dadhāti śarīre syāt saurirmaṅgalado bhavet // | Kontext |
| RājNigh, 13, 200.1 |
| sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ / | Kontext |
| RājNigh, 13, 212.2 |
| āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // | Kontext |
| RājNigh, 13, 215.2 |
| perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // | Kontext |
| RCint, 3, 42.3 |
| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Kontext |
| RCint, 3, 50.0 |
| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // | Kontext |
| RCint, 3, 81.1 |
| adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Kontext |
| RCint, 3, 169.2 |
| sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // | Kontext |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext |
| RCint, 7, 10.0 |
| gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // | Kontext |
| RCint, 7, 16.2 |
| mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ / | Kontext |
| RCint, 7, 16.3 |
| kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // | Kontext |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext |
| RCint, 7, 26.2 |
| vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ // | Kontext |
| RCint, 7, 38.2 |
| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext |
| RCint, 7, 54.2 |
| strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // | Kontext |
| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Kontext |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext |
| RCint, 7, 121.2 |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Kontext |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext |
| RCint, 8, 8.2 |
| yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Kontext |
| RCint, 8, 19.3 |
| anupānaṃ lihennityaṃ syādraso hemasundaraḥ // | Kontext |
| RCint, 8, 45.1 |
| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / | Kontext |
| RCint, 8, 99.2 |
| trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // | Kontext |
| RCint, 8, 110.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Kontext |
| RCint, 8, 114.3 |
| sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // | Kontext |
| RCint, 8, 143.2 |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Kontext |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Kontext |
| RCint, 8, 159.2 |
| tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Kontext |
| RCint, 8, 186.1 |
| trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / | Kontext |
| RCint, 8, 199.2 |
| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Kontext |
| RCint, 8, 233.0 |
| mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // | Kontext |
| RCint, 8, 248.3 |
| caṇakābhā vaṭī kāryā syājjayā yogavāhikā // | Kontext |
| RCint, 8, 267.2 |
| mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // | Kontext |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext |
| RCūM, 10, 11.1 |
| snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Kontext |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext |
| RCūM, 10, 141.2 |
| duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // | Kontext |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext |
| RCūM, 11, 3.1 |
| tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / | Kontext |
| RCūM, 11, 3.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext |
| RCūM, 11, 95.2 |
| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext |
| RCūM, 11, 101.2 |
| tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 78.3 |
| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 14, 132.2 |
| niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // | Kontext |
| RCūM, 15, 17.1 |
| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RCūM, 15, 53.2 |
| punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // | Kontext |
| RCūM, 16, 76.1 |
| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext |
| RCūM, 3, 26.2 |
| sa syādamṛtahastavān // | Kontext |
| RCūM, 4, 4.2 |
| dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // | Kontext |
| RCūM, 4, 50.2 |
| niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // | Kontext |
| RCūM, 4, 82.2 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Kontext |
| RCūM, 4, 83.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Kontext |
| RCūM, 4, 108.2 |
| prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // | Kontext |
| RCūM, 5, 16.2 |
| etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // | Kontext |
| RCūM, 5, 87.1 |
| adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / | Kontext |
| RCūM, 5, 101.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Kontext |
| RCūM, 5, 116.2 |
| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Kontext |
| RCūM, 5, 117.1 |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Kontext |
| RCūM, 5, 119.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā / | Kontext |
| RCūM, 5, 126.2 |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // | Kontext |
| RCūM, 5, 154.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Kontext |
| RHT, 16, 31.1 |
| śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca / | Kontext |
| RHT, 18, 3.1 |
| aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt / | Kontext |
| RHT, 18, 22.2 |
| dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // | Kontext |
| RHT, 2, 16.2 |
| sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // | Kontext |
| RHT, 4, 11.2 |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Kontext |
| RHT, 5, 31.2 |
| pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike // | Kontext |
| RHT, 5, 40.1 |
| saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / | Kontext |
| RHT, 9, 4.2 |
| aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // | Kontext |
| RHT, 9, 5.2 |
| uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // | Kontext |
| RKDh, 1, 1, 11.2 |
| caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // | Kontext |
| RKDh, 1, 1, 46.2 |
| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext |
| RKDh, 1, 1, 52.2 |
| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RKDh, 1, 1, 71.6 |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Kontext |
| RKDh, 1, 1, 98.1 |
| caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / | Kontext |
| RKDh, 1, 1, 108.2 |
| dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // | Kontext |
| RKDh, 1, 1, 130.1 |
| adho'gniṃ jvālayettatra tat syāt kandukayantrakam / | Kontext |
| RKDh, 1, 2, 9.2 |
| bakagalasamānaṃ syādvakranālaṃ taducyate // | Kontext |
| RMañj, 1, 34.2 |
| ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // | Kontext |
| RMañj, 2, 7.1 |
| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext |
| RMañj, 2, 13.2 |
| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Kontext |
| RMañj, 3, 12.2 |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext |
| RMañj, 3, 19.2 |
| strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // | Kontext |
| RMañj, 3, 70.1 |
| śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / | Kontext |
| RMañj, 6, 13.1 |
| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 40.2 |
| pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // | Kontext |
| RMañj, 6, 55.2 |
| pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 93.1 |
| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / | Kontext |
| RMañj, 6, 99.2 |
| cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // | Kontext |
| RMañj, 6, 121.1 |
| na cānnapāne parihāramasti na śītavātādhvani maithune ca / | Kontext |
| RMañj, 6, 151.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext |
| RMañj, 6, 176.1 |
| guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RMañj, 6, 263.2 |
| asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // | Kontext |
| RMañj, 6, 317.2 |
| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Kontext |
| RMañj, 6, 339.2 |
| niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // | Kontext |
| RMañj, 6, 344.1 |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Kontext |
| RPSudh, 1, 20.1 |
| śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / | Kontext |
| RPSudh, 1, 23.1 |
| svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / | Kontext |
| RPSudh, 1, 29.2 |
| teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext |
| RPSudh, 1, 120.2 |
| mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // | Kontext |
| RPSudh, 1, 144.1 |
| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / | Kontext |
| RPSudh, 1, 147.2 |
| vedhate kuntavedhaḥ syāditi śāstravido 'bruvan // | Kontext |
| RPSudh, 10, 29.2 |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // | Kontext |
| RPSudh, 10, 32.2 |
| prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ // | Kontext |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Kontext |
| RPSudh, 2, 3.1 |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Kontext |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Kontext |
| RPSudh, 4, 32.2 |
| puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / | Kontext |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext |
| RPSudh, 5, 5.2 |
| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Kontext |
| RPSudh, 5, 129.1 |
| anenaiva prakāreṇa trivāraṃ hi kṛte sati / | Kontext |
| RPSudh, 6, 34.1 |
| yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / | Kontext |
| RPSudh, 6, 61.1 |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Kontext |
| RPSudh, 7, 3.2 |
| dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // | Kontext |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Kontext |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext |
| RPSudh, 7, 22.2 |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Kontext |
| RPSudh, 7, 23.2 |
| aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Kontext |
| RPSudh, 7, 23.2 |
| aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Kontext |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Kontext |
| RPSudh, 7, 65.2 |
| na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / | Kontext |
| RRÅ, R.kh., 1, 12.2 |
| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // | Kontext |
| RRÅ, R.kh., 1, 19.2 |
| tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham // | Kontext |
| RRÅ, R.kh., 1, 33.2 |
| sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // | Kontext |
| RRÅ, R.kh., 2, 46.2 |
| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // | Kontext |
| RRÅ, R.kh., 4, 20.0 |
| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext |
| RRÅ, R.kh., 4, 26.1 |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / | Kontext |
| RRÅ, R.kh., 4, 36.2 |
| tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / | Kontext |
| RRÅ, R.kh., 4, 39.1 |
| ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / | Kontext |
| RRÅ, R.kh., 4, 49.2 |
| pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 9, 54.2 |
| ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // | Kontext |
| RRÅ, V.kh., 1, 17.1 |
| ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / | Kontext |
| RRÅ, V.kh., 10, 41.1 |
| etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 10, 82.2 |
| dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe // | Kontext |
| RRÅ, V.kh., 12, 24.2 |
| aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ // | Kontext |
| RRÅ, V.kh., 12, 34.1 |
| naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam / | Kontext |
| RRÅ, V.kh., 12, 37.2 |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Kontext |
| RRÅ, V.kh., 12, 62.2 |
| pūrvavatkramayogena phalaṃ syādubhayoḥ samam // | Kontext |
| RRÅ, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Kontext |
| RRÅ, V.kh., 12, 83.1 |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Kontext |
| RRÅ, V.kh., 13, 19.1 |
| dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam / | Kontext |
| RRÅ, V.kh., 13, 33.0 |
| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // | Kontext |
| RRÅ, V.kh., 14, 20.1 |
| jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 14, 42.1 |
| tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam / | Kontext |
| RRÅ, V.kh., 14, 60.2 |
| svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 64.3 |
| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 15, 21.3 |
| ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 22.3 |
| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 127.2 |
| dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 5.1 |
| kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / | Kontext |
| RRÅ, V.kh., 16, 30.2 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 16, 32.1 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 90.2 |
| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // | Kontext |
| RRÅ, V.kh., 16, 99.1 |
| ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / | Kontext |
| RRÅ, V.kh., 16, 119.1 |
| jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / | Kontext |
| RRÅ, V.kh., 18, 101.2 |
| hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // | Kontext |
| RRÅ, V.kh., 18, 109.1 |
| dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ / | Kontext |
| RRÅ, V.kh., 18, 111.1 |
| navame kharvavedhī syāddaśame padmavedhakaḥ / | Kontext |
| RRÅ, V.kh., 18, 139.3 |
| caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // | Kontext |
| RRÅ, V.kh., 19, 45.2 |
| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // | Kontext |
| RRÅ, V.kh., 19, 68.1 |
| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / | Kontext |
| RRÅ, V.kh., 19, 107.1 |
| yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam / | Kontext |
| RRÅ, V.kh., 19, 118.3 |
| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Kontext |
| RRÅ, V.kh., 2, 9.1 |
| cūlikānavasāraḥ syād etallavaṇapañcakam / | Kontext |
| RRÅ, V.kh., 2, 11.1 |
| madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / | Kontext |
| RRÅ, V.kh., 20, 106.1 |
| bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 3, 4.2 |
| trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // | Kontext |
| RRÅ, V.kh., 3, 5.2 |
| strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // | Kontext |
| RRÅ, V.kh., 3, 18.2 |
| maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / | Kontext |
| RRÅ, V.kh., 3, 81.2 |
| idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 4, 78.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
| RRÅ, V.kh., 4, 88.2 |
| evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // | Kontext |
| RRÅ, V.kh., 4, 143.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext |
| RRÅ, V.kh., 5, 51.1 |
| etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam / | Kontext |
| RRÅ, V.kh., 6, 6.1 |
| adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / | Kontext |
| RRÅ, V.kh., 6, 77.1 |
| yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / | Kontext |
| RRÅ, V.kh., 6, 100.1 |
| yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 6, 109.1 |
| svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 12.1 |
| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext |
| RRÅ, V.kh., 7, 61.1 |
| yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext |
| RRS, 10, 7.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Kontext |
| RRS, 10, 21.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // | Kontext |
| RRS, 10, 24.1 |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / | Kontext |
| RRS, 10, 31.2 |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // | Kontext |
| RRS, 10, 56.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RRS, 11, 1.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / | Kontext |
| RRS, 11, 3.1 |
| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Kontext |
| RRS, 11, 3.3 |
| māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // | Kontext |
| RRS, 11, 4.1 |
| truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / | Kontext |
| RRS, 11, 6.1 |
| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Kontext |
| RRS, 11, 7.2 |
| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Kontext |
| RRS, 11, 10.2 |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // | Kontext |
| RRS, 11, 15.1 |
| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Kontext |
| RRS, 11, 16.1 |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext |
| RRS, 11, 52.2 |
| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // | Kontext |
| RRS, 11, 82.1 |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext |
| RRS, 11, 85.2 |
| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Kontext |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Kontext |
| RRS, 11, 94.1 |
| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext |
| RRS, 11, 123.2 |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext |
| RRS, 2, 63.1 |
| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Kontext |
| RRS, 2, 87.2 |
| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Kontext |
| RRS, 2, 95.2 |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext |
| RRS, 2, 137.2 |
| rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // | Kontext |
| RRS, 3, 13.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RRS, 3, 15.1 |
| tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / | Kontext |
| RRS, 3, 15.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext |
| RRS, 3, 134.2 |
| kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext |
| RRS, 3, 140.0 |
| tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // | Kontext |
| RRS, 5, 71.0 |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext |
| RRS, 5, 84.2 |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak / | Kontext |
| RRS, 5, 86.1 |
| bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā / | Kontext |
| RRS, 5, 91.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext |
| RRS, 5, 154.2 |
| niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // | Kontext |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext |
| RRS, 5, 238.0 |
| aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā // | Kontext |
| RRS, 7, 28.2 |
| anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // | Kontext |
| RRS, 8, 4.2 |
| dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // | Kontext |
| RRS, 8, 62.2 |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Kontext |
| RRS, 8, 63.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Kontext |
| RRS, 8, 92.0 |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // | Kontext |
| RRS, 9, 18.2 |
| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Kontext |
| RRS, 9, 39.2 |
| evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // | Kontext |
| RRS, 9, 46.2 |
| etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam / | Kontext |
| RRS, 9, 55.2 |
| iṣṭikāyantram etat syād gandhakaṃ tena jārayet // | Kontext |
| RRS, 9, 78.2 |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / | Kontext |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Kontext |
| RSK, 1, 18.2 |
| jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // | Kontext |
| RSK, 1, 29.1 |
| talabhasma bhavedyogavāhi syāt sarvarogahṛt / | Kontext |
| RSK, 2, 46.2 |
| tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 27.2 |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Kontext |
| ŚdhSaṃh, 2, 11, 96.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| ŚdhSaṃh, 2, 11, 104.1 |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 104.1 |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 56.1 |
| bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / | Kontext |
| ŚdhSaṃh, 2, 12, 114.2 |
| dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 136.1 |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Kontext |
| ŚdhSaṃh, 2, 12, 141.2 |
| hemāhvā palamātrā syāddantībījaṃ ca tatsamam // | Kontext |
| ŚdhSaṃh, 2, 12, 144.1 |
| vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 208.2 |
| pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 209.1 |
| pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam / | Kontext |
| ŚdhSaṃh, 2, 12, 209.2 |
| pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 233.2 |
| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 234.2 |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Kontext |
| ŚdhSaṃh, 2, 12, 239.1 |
| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 251.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 285.2 |
| māsatrayaṃ śīlitaṃ syād valīpalitanāśanam // | Kontext |