| BhPr, 1, 8, 27.1 | 
	| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext | 
	| BhPr, 1, 8, 42.1 | 
	| kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Kontext | 
	| BhPr, 1, 8, 49.1 | 
	| gulmodarārśaḥśūlāmam āmavātaṃ bhagandaram / | Kontext | 
	| BhPr, 1, 8, 60.2 | 
	| arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet // | Kontext | 
	| BhPr, 1, 8, 64.3 | 
	| arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // | Kontext | 
	| BhPr, 1, 8, 81.2 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Kontext | 
	| BhPr, 2, 3, 69.1 | 
	| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext | 
	| BhPr, 2, 3, 103.1 | 
	| kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Kontext | 
	| BhPr, 2, 3, 116.2 | 
	| arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // | Kontext | 
	| BhPr, 2, 3, 145.1 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / | Kontext | 
	| KaiNigh, 2, 12.2 | 
	| nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // | Kontext | 
	| KaiNigh, 2, 25.2 | 
	| kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Kontext | 
	| KaiNigh, 2, 38.1 | 
	| śophārśomehavastyatilohitodarapāṇḍutāḥ / | Kontext | 
	| KaiNigh, 2, 66.1 | 
	| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Kontext | 
	| KaiNigh, 2, 85.1 | 
	| hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / | Kontext | 
	| KaiNigh, 2, 121.1 | 
	| gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / | Kontext | 
	| KaiNigh, 2, 126.1 | 
	| ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / | Kontext | 
	| MPālNigh, 4, 8.2 | 
	| ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit // | Kontext | 
	| MPālNigh, 4, 16.1 | 
	| śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Kontext | 
	| MPālNigh, 4, 24.1 | 
	| cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ / | Kontext | 
	| MPālNigh, 4, 43.2 | 
	| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Kontext | 
	| RArṇ, 12, 12.3 | 
	| arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // | Kontext | 
	| RArṇ, 7, 14.2 | 
	| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext | 
	| RājNigh, 13, 26.2 | 
	| uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // | Kontext | 
	| RājNigh, 13, 61.2 | 
	| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext | 
	| RCint, 6, 83.1 | 
	| tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / | Kontext | 
	| RCint, 7, 108.1 | 
	| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / | Kontext | 
	| RCint, 8, 61.2 | 
	| arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // | Kontext | 
	| RCint, 8, 211.1 | 
	| kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca / | Kontext | 
	| RCint, 8, 275.1 | 
	| apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / | Kontext | 
	| RCūM, 14, 39.2 | 
	| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext | 
	| RMañj, 3, 84.1 | 
	| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext | 
	| RMañj, 3, 96.2 | 
	| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext | 
	| RMañj, 5, 36.2 | 
	| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // | Kontext | 
	| RMañj, 5, 44.1 | 
	| grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / | Kontext | 
	| RMañj, 5, 65.1 | 
	| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Kontext | 
	| RMañj, 6, 119.2 | 
	| śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // | Kontext | 
	| RMañj, 6, 157.1 | 
	| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Kontext | 
	| RMañj, 6, 313.2 | 
	| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Kontext | 
	| RMañj, 6, 323.2 | 
	| māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // | Kontext | 
	| RMañj, 6, 325.1 | 
	| śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / | Kontext | 
	| RPSudh, 3, 49.1 | 
	| gomūtreṇānupānena cārśorogavināśinī / | Kontext | 
	| RPSudh, 4, 56.1 | 
	| arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / | Kontext | 
	| RPSudh, 5, 52.2 | 
	| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext | 
	| RRĂ…, R.kh., 8, 72.2 | 
	| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Kontext | 
	| RRS, 5, 41.2 | 
	| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext | 
	| RRS, 5, 139.1 | 
	| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext | 
	| RSK, 2, 48.1 | 
	| grahaṇīpāṇḍuśophārśojvaragulmapramehakān / | Kontext |