| BhPr, 1, 8, 45.1 |
| kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Kontext |
| BhPr, 2, 3, 105.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Kontext |
| RAdhy, 1, 11.1 |
| brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / | Kontext |
| RAdhy, 1, 89.2 |
| annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // | Kontext |
| RAdhy, 1, 169.2 |
| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Kontext |
| RAdhy, 1, 170.1 |
| tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / | Kontext |
| RAdhy, 1, 172.2 |
| hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Kontext |
| RAdhy, 1, 276.1 |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Kontext |
| RAdhy, 1, 291.2 |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Kontext |
| RAdhy, 1, 294.2 |
| kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // | Kontext |
| RAdhy, 1, 462.2 |
| brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Kontext |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Kontext |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Kontext |
| RCint, 3, 218.1 |
| hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / | Kontext |
| RCint, 8, 24.2 |
| māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // | Kontext |
| RCūM, 14, 181.1 |
| tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RHT, 17, 2.1 |
| annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Kontext |
| RMañj, 2, 58.2 |
| hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // | Kontext |
| RMañj, 5, 67.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / | Kontext |
| RMañj, 6, 85.2 |
| śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // | Kontext |
| RMañj, 6, 121.1 |
| na cānnapāne parihāramasti na śītavātādhvani maithune ca / | Kontext |
| RMañj, 6, 171.1 |
| dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / | Kontext |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Kontext |
| RMañj, 6, 251.2 |
| pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // | Kontext |
| RMañj, 6, 340.2 |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Kontext |
| RRÅ, R.kh., 9, 51.2 |
| annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Kontext |
| RRÅ, V.kh., 19, 39.2 |
| supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // | Kontext |
| RRS, 11, 125.1 |
| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Kontext |
| RRS, 11, 132.1 |
| udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Kontext |
| RRS, 5, 214.1 |
| tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RSK, 2, 49.1 |
| kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 65.2 |
| tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // | Kontext |
| ŚdhSaṃh, 2, 12, 66.2 |
| anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // | Kontext |
| ŚdhSaṃh, 2, 12, 120.1 |
| dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Kontext |
| ŚdhSaṃh, 2, 12, 289.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Kontext |