| RHT, 6, 18.2 |
| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Kontext |
| RRÅ, V.kh., 1, 40.1 |
| sumuhūrte sunakṣatre candratārābalānvite / | Kontext |
| RRÅ, V.kh., 1, 69.2 |
| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |