| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 173.2 |
| rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Kontext |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, V.kh., 1, 46.2 |
| kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // | Kontext |
| RRÅ, V.kh., 3, 4.1 |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Kontext |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext |
| RRS, 11, 10.2 |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // | Kontext |