| ÅK, 1, 26, 56.2 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Kontext | 
	| ÅK, 1, 26, 57.2 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext | 
	| ÅK, 1, 26, 156.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| ÅK, 1, 26, 161.2 | 
	| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // | Kontext | 
	| BhPr, 1, 8, 42.2 | 
	| medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Kontext | 
	| BhPr, 1, 8, 52.2 | 
	| lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate / | Kontext | 
	| BhPr, 1, 8, 52.3 | 
	| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Kontext | 
	| BhPr, 2, 3, 103.2 | 
	| medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // | Kontext | 
	| KaiNigh, 2, 26.1 | 
	| mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam / | Kontext | 
	| MPālNigh, 4, 14.2 | 
	| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Kontext | 
	| MPālNigh, 4, 16.2 | 
	| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Kontext | 
	| RArṇ, 15, 178.2 | 
	| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext | 
	| RArṇ, 4, 35.2 | 
	| cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Kontext | 
	| RArṇ, 4, 36.2 | 
	| cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Kontext | 
	| RājNigh, 13, 1.2 | 
	| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Kontext | 
	| RājNigh, 13, 41.1 | 
	| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / | Kontext | 
	| RCint, 6, 68.1 | 
	| śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / | Kontext | 
	| RCint, 6, 69.1 | 
	| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext | 
	| RCint, 6, 87.0 | 
	| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Kontext | 
	| RCint, 8, 41.1 | 
	| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext | 
	| RCint, 8, 100.1 | 
	| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Kontext | 
	| RCint, 8, 225.1 | 
	| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Kontext | 
	| RCūM, 11, 59.1 | 
	| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Kontext | 
	| RCūM, 14, 127.2 | 
	| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Kontext | 
	| RCūM, 5, 58.1 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RCūM, 5, 59.1 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext | 
	| RCūM, 5, 102.2 | 
	| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RCūM, 5, 103.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RCūM, 5, 108.1 | 
	| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / | Kontext | 
	| RHT, 10, 16.1 | 
	| tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / | Kontext | 
	| RHT, 14, 16.1 | 
	| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Kontext | 
	| RHT, 14, 16.1 | 
	| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Kontext | 
	| RKDh, 1, 1, 142.2 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RKDh, 1, 1, 168.2 | 
	| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Kontext | 
	| RKDh, 1, 1, 169.3 | 
	| viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Kontext | 
	| RKDh, 1, 1, 175.2 | 
	| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RKDh, 1, 1, 176.3 | 
	| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext | 
	| RKDh, 1, 1, 204.5 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext | 
	| RKDh, 1, 1, 206.1 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RMañj, 5, 1.1 | 
	| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext | 
	| RMañj, 5, 69.1 | 
	| śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / | Kontext | 
	| RMañj, 5, 71.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| RMañj, 6, 226.2 | 
	| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // | Kontext | 
	| RPSudh, 6, 19.2 | 
	| sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // | Kontext | 
	| RRÅ, R.kh., 2, 43.2 | 
	| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext | 
	| RRÅ, R.kh., 3, 30.2 | 
	| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Kontext | 
	| RRÅ, R.kh., 9, 65.1 | 
	| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext | 
	| RRÅ, R.kh., 9, 66.2 | 
	| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Kontext | 
	| RRÅ, V.kh., 13, 12.1 | 
	| samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / | Kontext | 
	| RRÅ, V.kh., 13, 12.2 | 
	| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Kontext | 
	| RRS, 10, 8.2 | 
	| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RRS, 10, 9.2 | 
	| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext | 
	| RRS, 10, 14.1 | 
	| dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā / | Kontext | 
	| RRS, 2, 12.1 | 
	| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext | 
	| RRS, 2, 33.2 | 
	| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext | 
	| RRS, 3, 98.1 | 
	| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / | Kontext | 
	| RRS, 5, 139.2 | 
	| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext | 
	| RRS, 5, 148.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Kontext | 
	| RRS, 5, 150.1 | 
	| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext | 
	| RRS, 5, 151.2 | 
	| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext | 
	| RRS, 9, 60.2 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RRS, 9, 61.1 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext | 
	| RSK, 2, 50.2 | 
	| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Kontext | 
	| RSK, 2, 51.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext | 
	| RSK, 2, 59.2 | 
	| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Kontext | 
	| ŚdhSaṃh, 2, 11, 99.2 | 
	| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |