| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext |
| RArṇ, 1, 21.2 |
| manasaśca yathā dhyānaṃ rasayogādavāpyate // | Kontext |
| RArṇ, 11, 147.1 |
| sārayet tena bījena lakṣavedhamavāpnuyāt / | Kontext |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Kontext |
| RRÅ, V.kh., 1, 75.1 |
| nāsau siddhimavāpnoti yatnakoṭiśatairapi / | Kontext |
| RRÅ, V.kh., 17, 48.2 |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // | Kontext |
| RRÅ, V.kh., 20, 137.3 |
| śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // | Kontext |