| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Kontext |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext |
| RCūM, 5, 126.2 |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // | Kontext |
| RCūM, 5, 144.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext |
| RMañj, 6, 63.2 |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Kontext |
| RPSudh, 10, 29.2 |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // | Kontext |
| RPSudh, 4, 95.2 |
| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // | Kontext |
| RRÅ, V.kh., 10, 30.3 |
| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext |
| RRÅ, V.kh., 10, 57.1 |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext |
| RRÅ, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÅ, V.kh., 10, 66.2 |
| viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe // | Kontext |
| RRÅ, V.kh., 10, 69.0 |
| jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe // | Kontext |
| RRÅ, V.kh., 12, 43.0 |
| pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 49.0 |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 52.2 |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 13, 84.3 |
| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 3, 25.1 |
| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / | Kontext |
| RRÅ, V.kh., 3, 26.1 |
| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Kontext |
| RRS, 10, 31.2 |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // | Kontext |
| RRS, 10, 47.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext |