| ÅK, 2, 1, 276.2 |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // | Kontext |
| RArṇ, 11, 149.2 |
| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Kontext |
| RArṇ, 11, 208.2 |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext |
| RArṇ, 12, 54.2 |
| anale dhāmayettat tu sutaptajvalanaprabham // | Kontext |
| RArṇ, 12, 63.1 |
| bhastrāphūtkārayuktena dhāmyamānena naśyati / | Kontext |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext |
| RArṇ, 12, 104.2 |
| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // | Kontext |
| RArṇ, 12, 304.2 |
| mardayettena toyena dhāmayet khadirāgninā // | Kontext |
| RArṇ, 15, 5.1 |
| vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / | Kontext |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext |
| RArṇ, 15, 146.2 |
| naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // | Kontext |
| RArṇ, 15, 204.0 |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Kontext |
| RArṇ, 16, 96.2 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // | Kontext |
| RArṇ, 7, 17.1 |
| mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / | Kontext |
| RArṇ, 8, 40.1 |
| rasoparasalohāni sarvāṇyekatra dhāmayet / | Kontext |
| RRÅ, V.kh., 13, 55.3 |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Kontext |
| RRÅ, V.kh., 14, 79.1 |
| taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 17, 54.2 |
| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 2, 26.2 |
| lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā // | Kontext |
| RRÅ, V.kh., 3, 43.2 |
| dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 102.2 |
| dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext |
| RRÅ, V.kh., 6, 91.1 |
| mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 27.1 |
| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 15.0 |
| milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ // | Kontext |