| ÅK, 1, 25, 25.1 | 
	| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Kontext | 
	| ÅK, 1, 26, 118.2 | 
	| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Kontext | 
	| ÅK, 1, 26, 213.1 | 
	| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Kontext | 
	| ÅK, 2, 1, 280.2 | 
	| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Kontext | 
	| BhPr, 2, 3, 106.2 | 
	| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext | 
	| BhPr, 2, 3, 173.1 | 
	| evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / | Kontext | 
	| RAdhy, 1, 23.1 | 
	| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Kontext | 
	| RAdhy, 1, 24.1 | 
	| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Kontext | 
	| RAdhy, 1, 25.1 | 
	| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Kontext | 
	| RAdhy, 1, 41.2 | 
	| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Kontext | 
	| RAdhy, 1, 347.1 | 
	| bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / | Kontext | 
	| RAdhy, 1, 453.1 | 
	| gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / | Kontext | 
	| RArṇ, 10, 34.2 | 
	| māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // | Kontext | 
	| RArṇ, 11, 176.3 | 
	| evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // | Kontext | 
	| RArṇ, 12, 164.1 | 
	| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / | Kontext | 
	| RArṇ, 14, 55.1 | 
	| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Kontext | 
	| RArṇ, 17, 18.1 | 
	| nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / | Kontext | 
	| RArṇ, 17, 44.2 | 
	| pṛthagdvādaśatailasya rītikātārayor dvayoḥ // | Kontext | 
	| RArṇ, 4, 8.1 | 
	| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext | 
	| RArṇ, 8, 7.1 | 
	| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / | Kontext | 
	| RājNigh, 13, 94.2 | 
	| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // | Kontext | 
	| RCint, 3, 123.1 | 
	| vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / | Kontext | 
	| RCint, 3, 125.2 | 
	| nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / | Kontext | 
	| RCint, 5, 19.1 | 
	| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Kontext | 
	| RCint, 6, 10.3 | 
	| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext | 
	| RCint, 6, 20.2 | 
	| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext | 
	| RCūM, 11, 45.2 | 
	| praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Kontext | 
	| RCūM, 14, 17.2 | 
	| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 14, 36.1 | 
	| puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / | Kontext | 
	| RCūM, 14, 189.1 | 
	| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext | 
	| RCūM, 15, 22.1 | 
	| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Kontext | 
	| RCūM, 15, 27.1 | 
	| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Kontext | 
	| RCūM, 4, 27.1 | 
	| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ / | Kontext | 
	| RCūM, 5, 9.1 | 
	| dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / | Kontext | 
	| RCūM, 5, 68.2 | 
	| apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // | Kontext | 
	| RCūM, 5, 138.2 | 
	| dvādaśāṅgulanimnā yā prādeśapramitā tathā // | Kontext | 
	| RCūM, 5, 143.1 | 
	| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext | 
	| RKDh, 1, 1, 11.1 | 
	| dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / | Kontext | 
	| RKDh, 1, 1, 108.2 | 
	| dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // | Kontext | 
	| RMañj, 2, 29.1 | 
	| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext | 
	| RMañj, 5, 56.1 | 
	| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / | Kontext | 
	| RMañj, 6, 243.1 | 
	| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / | Kontext | 
	| RMañj, 6, 265.2 | 
	| cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam // | Kontext | 
	| RPSudh, 1, 16.1 | 
	| paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / | Kontext | 
	| RPSudh, 1, 29.1 | 
	| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Kontext | 
	| RPSudh, 10, 30.2 | 
	| dvādaśāṃgulavistārā caturasrā prakīrtitā // | Kontext | 
	| RPSudh, 10, 36.1 | 
	| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext | 
	| RPSudh, 2, 68.1 | 
	| dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / | Kontext | 
	| RPSudh, 2, 68.1 | 
	| dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / | Kontext | 
	| RPSudh, 4, 30.2 | 
	| tato dvādaśavārāṇi puṭānyatra pradāpayet // | Kontext | 
	| RPSudh, 6, 8.1 | 
	| vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / | Kontext | 
	| RRÅ, R.kh., 4, 6.1 | 
	| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext | 
	| RRÅ, R.kh., 8, 48.1 | 
	| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Kontext | 
	| RRÅ, V.kh., 1, 36.2 | 
	| namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // | Kontext | 
	| RRÅ, V.kh., 13, 40.1 | 
	| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Kontext | 
	| RRÅ, V.kh., 14, 29.1 | 
	| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext | 
	| RRÅ, V.kh., 15, 8.2 | 
	| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // | Kontext | 
	| RRÅ, V.kh., 4, 100.2 | 
	| tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // | Kontext | 
	| RRÅ, V.kh., 6, 66.1 | 
	| bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 8, 102.1 | 
	| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 9, 9.1 | 
	| mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / | Kontext | 
	| RRS, 10, 43.1 | 
	| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Kontext | 
	| RRS, 10, 46.2 | 
	| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext | 
	| RRS, 11, 3.3 | 
	| māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // | Kontext | 
	| RRS, 11, 23.0 | 
	| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Kontext | 
	| RRS, 11, 95.2 | 
	| dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // | Kontext | 
	| RRS, 3, 88.2 | 
	| praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Kontext | 
	| RRS, 5, 15.3 | 
	| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 35.3 | 
	| puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // | Kontext | 
	| RRS, 5, 223.1 | 
	| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext | 
	| RRS, 8, 24.1 | 
	| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Kontext | 
	| RRS, 9, 17.1 | 
	| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext | 
	| RRS, 9, 78.1 | 
	| caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / | Kontext | 
	| RRS, 9, 83.1 | 
	| dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / | Kontext | 
	| RSK, 1, 6.2 | 
	| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Kontext | 
	| RSK, 1, 28.1 | 
	| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext | 
	| RSK, 2, 61.1 | 
	| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Kontext | 
	| ŚdhSaṃh, 2, 11, 53.1 | 
	| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 33.2 | 
	| evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 107.2 | 
	| tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 233.2 | 
	| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 234.1 | 
	| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / | Kontext |