| ÅK, 1, 26, 157.1 |
| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Kontext |
| BhPr, 1, 8, 1.2 |
| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext |
| MPālNigh, 4, 46.1 |
| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Kontext |
| RAdhy, 1, 72.1 |
| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / | Kontext |
| RAdhy, 1, 170.2 |
| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Kontext |
| RAdhy, 1, 329.2 |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Kontext |
| RAdhy, 1, 448.1 |
| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Kontext |
| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Kontext |
| RArṇ, 17, 78.2 |
| aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / | Kontext |
| RArṇ, 4, 57.1 |
| vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / | Kontext |
| RArṇ, 6, 135.1 |
| vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / | Kontext |
| RArṇ, 9, 2.3 |
| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Kontext |
| RCint, 2, 24.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Kontext |
| RCint, 3, 5.2 |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext |
| RCint, 5, 8.1 |
| paścācca pātayetprājño jale traiphalasambhave / | Kontext |
| RCint, 6, 52.2 |
| tatra savidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RCūM, 14, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Kontext |
| RCūM, 5, 5.2 |
| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext |
| RCūM, 5, 104.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Kontext |
| RKDh, 1, 2, 23.2 |
| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / | Kontext |
| RMañj, 5, 40.2 |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Kontext |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Kontext |
| RRÅ, V.kh., 10, 85.0 |
| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Kontext |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Kontext |
| RRÅ, V.kh., 20, 127.1 |
| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Kontext |
| RRÅ, V.kh., 20, 128.1 |
| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Kontext |
| RRS, 10, 74.1 |
| jambūkamaṇḍūkavasā vasā kacchapasambhavā / | Kontext |
| RRS, 2, 67.1 |
| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / | Kontext |
| RRS, 5, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Kontext |
| RSK, 2, 52.1 |
| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Kontext |
| ŚdhSaṃh, 2, 12, 5.2 |
| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext |