| RAdhy, 1, 421.1 |
| dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet / | Kontext |
| RArṇ, 7, 129.2 |
| aṅkolasya tu mūlāni kāñjikena prapeṣayet / | Kontext |
| RKDh, 1, 1, 99.2 |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // | Kontext |
| RMañj, 3, 25.2 |
| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Kontext |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Kontext |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Kontext |
| RRÅ, R.kh., 9, 40.2 |
| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // | Kontext |
| RRÅ, V.kh., 19, 66.1 |
| nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / | Kontext |
| RRÅ, V.kh., 3, 33.1 |
| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Kontext |
| RRÅ, V.kh., 4, 26.2 |
| śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet // | Kontext |
| RRÅ, V.kh., 9, 3.2 |
| amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // | Kontext |