| RArṇ, 6, 41.1 | 
	| ekadvitricatuḥpañcasarvatomukhameva tat / | Kontext | 
	| RArṇ, 6, 47.1 | 
	| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext | 
	| RArṇ, 6, 47.1 | 
	| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext | 
	| RArṇ, 6, 47.2 | 
	| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Kontext | 
	| RArṇ, 6, 87.1 | 
	| gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / | Kontext | 
	| RArṇ, 9, 7.1 | 
	| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Kontext | 
	| RRÅ, R.kh., 5, 37.1 | 
	| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Kontext | 
	| RRÅ, V.kh., 10, 67.1 | 
	| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Kontext | 
	| RRÅ, V.kh., 3, 38.2 | 
	| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Kontext | 
	| RRÅ, V.kh., 9, 2.1 | 
	| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 9, 3.1 | 
	| gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / | Kontext | 
	| RRÅ, V.kh., 9, 6.1 | 
	| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext |