| RArṇ, 6, 41.1 |
| ekadvitricatuḥpañcasarvatomukhameva tat / | Kontext |
| RArṇ, 6, 47.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RArṇ, 6, 47.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RArṇ, 6, 47.2 |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Kontext |
| RArṇ, 6, 87.1 |
| gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / | Kontext |
| RArṇ, 9, 7.1 |
| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Kontext |
| RRÅ, R.kh., 5, 37.1 |
| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Kontext |
| RRÅ, V.kh., 10, 67.1 |
| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Kontext |
| RRÅ, V.kh., 3, 38.2 |
| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Kontext |
| RRÅ, V.kh., 9, 2.1 |
| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Kontext |
| RRÅ, V.kh., 9, 3.1 |
| gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / | Kontext |
| RRÅ, V.kh., 9, 6.1 |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext |