| RArṇ, 6, 58.1 |
| yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / | Kontext |
| RKDh, 1, 1, 38.1 |
| ādadīta tatas tasminnauṣadhāni nidhāpayet / | Kontext |
| RMañj, 2, 17.1 |
| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / | Kontext |
| RPSudh, 1, 123.1 |
| śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / | Kontext |
| RPSudh, 2, 29.1 |
| ekaviṃśativārāṇi tataḥ khalve nidhāpayet / | Kontext |
| RPSudh, 3, 23.2 |
| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Kontext |
| RPSudh, 4, 42.2 |
| uparyupari patrāṇi kajjalīṃ ca nidhāpayet // | Kontext |
| RRÅ, R.kh., 8, 64.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Kontext |
| RRÅ, V.kh., 4, 17.1 |
| śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / | Kontext |