| RArṇ, 12, 33.2 | 
	| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Kontext | 
	| RArṇ, 12, 206.1 | 
	| sā sparśakartarī chāyākartarī dhūmakartarī / | Kontext | 
	| RArṇ, 12, 343.2 | 
	| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Kontext | 
	| RArṇ, 15, 99.2 | 
	| lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ // | Kontext | 
	| RArṇ, 17, 48.2 | 
	| vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // | Kontext | 
	| RCūM, 14, 113.2 | 
	| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Kontext | 
	| RPSudh, 4, 76.1 | 
	| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext | 
	| RRÅ, V.kh., 13, 10.2 | 
	| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Kontext | 
	| RRÅ, V.kh., 13, 63.1 | 
	| vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / | Kontext | 
	| RRÅ, V.kh., 19, 24.2 | 
	| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext | 
	| RRÅ, V.kh., 19, 25.2 | 
	| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // | Kontext | 
	| RRÅ, V.kh., 19, 27.2 | 
	| māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 32.1 | 
	| chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 114.1 | 
	| tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / | Kontext | 
	| RRÅ, V.kh., 4, 20.1 | 
	| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / | Kontext | 
	| RRÅ, V.kh., 6, 12.2 | 
	| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Kontext | 
	| RRÅ, V.kh., 6, 13.1 | 
	| tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / | Kontext |