| RArṇ, 11, 37.2 |
| śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // | Kontext |
| RArṇ, 11, 38.1 |
| somavallīrasenaiva saptavāraṃ ca dāpayet / | Kontext |
| RArṇ, 11, 136.2 |
| jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // | Kontext |
| RArṇ, 12, 15.1 |
| catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / | Kontext |
| RArṇ, 14, 157.2 |
| anena kramayogeṇa saptavārāṃśca dāpayet / | Kontext |
| RArṇ, 15, 100.2 |
| āraṇyopalake devi dāpayecca puṭatrayam // | Kontext |
| RArṇ, 17, 53.1 |
| cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / | Kontext |
| RPSudh, 2, 27.1 |
| anenaiva prakāreṇa puṭāni trīṇi dāpayet / | Kontext |
| RPSudh, 4, 82.2 |
| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Kontext |
| RRÅ, V.kh., 14, 41.2 |
| tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 104.2 |
| dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext |